SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ 258 Vedānijas Ends (Comm.)- fol. 94b रवेर्वरिष्टादिमुनीनामादित्यदासस्य च चरणनस्याकृतः प्रसादो नैर्मल्य यस्या इशी मतिर्यस्य तेन मयेदं शासमुपक्षिप्तं ॥ तस्मात्पूर्वप्रणेतृभ्यः पूर्व. शासकर्तृभ्यो नतिरस्तु ॥ १०॥ छ। इति श्रीमहीधरकृते बृहज्जातकविवरणेउपसंहाराध्यायः षड्विंशः ॥२६॥ Reference - See No. 196/A1883-84. - - बृहज्जातकविवरण Brhajjātakavivarana 196 No. 801 A1883-84 Size — 10 in. by 41 in. Extent -135 leaves; 9 lines to a page; 30-35 letters to a line. Description - Rough and thick country paper; Devanagari charac ters; old in appearance; handwriting clear and legible but not quite uniform; borders ruled in double black lines; red pigment used for verse numbers and colophone; edges slightly worn out; complete. Age - Samvat 1768. Author - Mahidhara composed this work in Saka 1520. Subject — Jyotişa Begins — fol. 10 श्रीगणेशाय नमः॥ श्रीगणेशं नृसिंहं च शारदा गुरुपत्कजं ॥ नत्वा संझेपतो वच्मि बृहज्जातकटिप्पणं ॥१॥ शिष्टाचारपालनायेष्टग्रंथविघ्नसमा चावंतिकाचार्यो वराहमिहिरोकलब्ध. वरो गणितस्कंधानंतरं होराग्रंथं चिकीर्षुराद्वाक्सिद्धिंका शार्दूलविक्रीतेनाह ॥ fol. 9a इति महीधरकृते बृहज्जातकविवरणे प्रथमोध्यायः ॥ १॥ fol. 16a इति श्रीमहीधरकृते बृहज्जातकविवरणे ग्रहयोनिभेदाभ्यायो द्वितीयः ।। Ends -fol. 1340 सतां प्रार्थनं वसंततिलकेनाह ॥ ग्रंथस्येति । प्रचरणास्यास्य ग्रंथस्य पत् लेख्यालेखकदोषावश्यति । यद्वात्र ममायस्कुप्सितं कर्तव्यं न कृतं वा तत् बहु
SR No.018106
Book TitleDescriptive Catalogue Of Manuscripts Vol 03
Original Sutra AuthorN/A
AuthorP D Navathe
PublisherBhandarkar Oriental Research Institute
Publication Year1991
Total Pages364
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy