SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ 216 Vedangas borders ruled in double red lines for foll. 169 to 200%; the rest ruled in single black lines; yellow pigment used for corrections; edges slightly worn out; incomplete. The Ms. contains chapters 12-26. Age - Appears to be old. Author - Bhattotpala. Subject -Jyotisa. Begins abruptly-fol. 169a ......... काश्रितेषु च तथैकतमे विलग्ने । स्वक्षेत्रगे शशिनि षोडश भूमिपाः स्युः ।३। वक्राणुजार्कगुरुभिर्वक्रोंगारकः । अर्कजः सौरः। अर्कः सूर्यः गुरुजीवः । एतैर्चक्राकंजार्कगुरुभिः सकलैः सर्वैश्चतुर्भिरपि स्वोच्चेषु स्थितकथितैकलने एषां कथितानां चतुर्णामपि मध्यादेकैकस्मिन् लमगते चत्वारो राजयोगा भवंति। etc. fol. 1980 इति भट्टोत्पलविरचितायां जगच्चंद्रिकाभिधानायां वृहज्जातकविवृत्ती नामसयोगो नाम द्वादशोध्यायः ॥ १२॥ Ends-fol. 314a दिनकर आदित्यस्तदादिकाः सर्व एव ग्रहाः मुनयो वसिष्टादयः । गुरुरादित्यदासः। तेषां चरणप्रतिपातकृतप्रसादमतिना मयेदं शास्वमुपसंगृहीतं ।। संक्षिप्त ॥ तस्मात् पूर्वप्रणेतृभ्यः पूर्वशास्त्रकारिभ्यो नमोस्तु । नमस्कारे यतः कृतप्रसादः । नम इति भद्रं ॥ इति श्रीभट्टोत्पलविरचितायां जगच्चंद्रिकाभिधानायां बृहज्जातकविवृत्तौ उपसंहाराम्ध्यायः षइविंशतितमः ॥ वराहमिहराचार्यकृते होरामहोदधौ । अर्थिनामुत्पलश्चक्रे ॥ ऑप्तये विवृतिप्लवं ॥१॥ चिंतामणिरिति ख्याता टीका शास्त्रज्ञवल्लभा । सप्तसार्धसहस्राणि मानमस्यामनुष्टुभां ॥२॥ प्रीतिदौष्यं परित्यज्य टीका सप्तग्विचार्य च। उपयोग्यानशास्ने चेत् संग्राह्यो नोपराधतः ॥३॥ व्याख्येयं यन्मया त्यक्तं यच्च युक्तिविवर्जितं। भ्रांत्या विलिखितं यच्च तत्सर्व स्फुटतरं नयेत् ॥ ४॥ चैत्रमासस्य पंचम्यां सितायां गुरुवासरे। वस्वष्टाष्टभि ...............
SR No.018106
Book TitleDescriptive Catalogue Of Manuscripts Vol 03
Original Sutra AuthorN/A
AuthorP D Navathe
PublisherBhandarkar Oriental Research Institute
Publication Year1991
Total Pages364
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy