SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ 254 Vedängas by इत्यवंतिकाचार्यवराहमिहरकृते बृहज्जातके उपसंहाराज्यायः परविंश तितमः ॥ समाप्तश्चायं ग्रंथः॥ Ends (Comm .)- fol. 2424 दिनकरोऽस्तदादिकाः सर्व एव ग्रहाः मुनयो वसिष्टादयः । गुरुः भादि. त्यदासः ॥ तेषां चरणप्रणिपातकरणेन पादनमस्कारकरणेन यः कृतः प्रसादोऽनुकंपस्तेन मति बुद्धिर्यस्य तेन दिनकरमुनिगुरुचरणप्रणिपातः कृतः प्रसादः नम इति भद्रं ॥७॥ इति भट्टोत्पलविरचितायां जगच्चंद्रिकाभिधानायां बृहजातकविवृत्ती उपसंहाराध्यायः षर्विशतितमः ॥२६॥ श्रोरस्तु॥ लेखकपाठयोःशुभं भवतु।। ॥ छ । ५००० Reference - See No. 197 A1883-84. बृहज्जातकटीका BỊhajjātakațikā 197 No. 798 A1883-84 Size - 121 in. by 51 in. Extent -85 leaves%3; 22 lines to a page3; 50 letters to a line. Description - Thick country paper; Devanagari characters; hand writing small but clear and legible; borders ruled in double red lipes and edges in single; red pigment used for marking the portion; yellow pigment often used for corrections, marginal notes%3; complete. Age - Samvat 1806 Author - Bhattotpala. Subject - Jyotisa. Begins - fol. 10 ॥ॐ नमः ब्रह्माजशंकररवींदुकुजशजीवं शुक्राक्कपुत्रगणनाथगुरून्प्रणम्य यः संग्रहोक्कं वरलाभविशुद्धबुद्धे. रावंतिकस्य तमहं विवृणोमि कृत्स्नं १ etc. fol. 6b इति श्रीमहोत्पलविरचितायां जगच्चंद्रिकाभिधायां वृहजातकवितत्तौ राशिप्रभेदाध्यायः प्रथमः ॥१॥
SR No.018106
Book TitleDescriptive Catalogue Of Manuscripts Vol 03
Original Sutra AuthorN/A
AuthorP D Navathe
PublisherBhandarkar Oriental Research Institute
Publication Year1991
Total Pages364
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy