SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ Age Not very old. "Author - Varāhamihira. - Subject – Jyotisa. Begins fol. 10 1 Jyotiza श्रीगणेशाय नमः ॥ मूर्त्तित्वे परिकल्पितः शशभृतो वर्माऽपुनर्जन्मना - मात्मेत्यात्मविदां क्रतुश्च यजतां भर्त्रामरज्योतिषाम् ॥ लोकानां प्रलयोद्भवस्थितिविभुश्चानेकधा यः श्रुतौ वाचं नः स दशात्वनेक किरणखैलोक्यदीपो रविः ॥ १ ॥ भूयोभिः पटुबुद्धिभिः पटुधियां होराफलज्ञप्तये शब्दन्यायसमन्वितेषु बहुशः शास्त्रेषु दृष्टेष्वऽपि ॥ होरातंत्र महार्णवप्रतरणभग्नोद्यमानामहं स्वल्पं वृत्तविचित्रमर्थबहुलं शास्त्रप्लवं प्रारभे ॥ २ ॥ etc. इति बृहज्जातके राशिशीलाध्यायः प्रथमः ॥ १ ॥ fol. 20 fol. 50 इति श्रीवराहमिहरकृतौ बृहज्जातके निषेकाध्यायश्चतुर्थः ॥ ४ ॥ Ends - fol. 25a .31 आदित्यदासतनयस्तदवाप्तबोधः कापिल्यकेसरिनृलब्धवरप्रसादः आवंतिको मुनिमतान्यवलोक्य संम्यक् होरां वराहमिहरो रुचिरां चकार ॥ ९ ॥ दिनकर मुनिगुरुचरणः प्रणिपात कृतप्रसादमतिनेदम् ॥ शास्त्रमुपसंगृहीतुं नमोस्तु पूर्वप्रणेतृभ्यः १० References – Mss. ( 1 ) - A - Aufrecht's Catalogus Catalogorum :i, 374b; ii, 846, 2126; lii, 800. 241 इति श्रीवराहमिहरविरचिते बृहज्जातके उपसंहाराध्यायः सप्तविंश तिमः ॥ २० ॥ संपूर्णोयं बृहज्जातक ग्रंथः ॥ ४ ॥ B - Descriptive Catalogues :- R. Mitra, Notices Nos. 1376 and 2453; I. O. Cat. 3064-65, 6388-95 and 8053; Mad. Des. Cat. Nos. 13832-34. (2) Printed Editions :- 1 Translation ( with Text ) by Swami Vijnanananda... alias Hari Prasanna Chatterjee, Allahabad, Panini Office, 1912; 3
SR No.018106
Book TitleDescriptive Catalogue Of Manuscripts Vol 03
Original Sutra AuthorN/A
AuthorP D Navathe
PublisherBhandarkar Oriental Research Institute
Publication Year1991
Total Pages364
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy