SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ Ends - fol. 16a स्यातां क्रमात्प्राग्रहमुक्तिकालौ लंवोनमानैक्यदलस्य लिप्ता त्रिभिर्विभक्ता ग्रसनां गुलानि वा सूर्यबिंबार्कलबोंगुलं स्यात् १०३ इति श्रीफिरंगीबसारण्यां दकपक्षाभिधायां ज्योतिषराय केवलरामकृतं सूर्यग्रहणं ॥ छ ॥ चंद्रभान्वोर्विक्षेपाप्रादिह खलु भवेच्चालितं चंद्र चिन्हं ४ केंद्राच्ञ्चालितचंद्रगांशशभृतोप्यम्यां स्वदशोपग देशाच्चालिततः परंकुरु यथा चंद्रं स्पर्शेच्चालितं पुस्तक हरदेवमहात्माती लोदी सं १९१४ पौष ८ । पुस्तक जोसीरामेश्वर दामोदरयें लीदी Description " बादरायणप्रश्नविद्या with टीका No. 770 Size - 11 in. by 5g in. Extent - 12 leaves; 11-12 lines to a page ; 35-40 letters to a line. (Text) (Comm.) 45-50 Jyotsa • Samivat 1931 : Saka 1796. - — Age Author of the Text - Attributed to Badarāyaṇa. Comm. Utpalācārya. - Thick country paper; Devanagari characters; handwriting beautiful and uniform; Text in the middle with Commentary above and below it; borders not ruled ; yellow pigment used for corrections; occasional marginal notes; both the Text and the Commentary complete. 19 Subject Astrology. Begins (Text ) - fol. 1b 29 Badarāyaṇaprasnavidya with Commentary 2.25 39 837 1887-91 99 पूर्व परीक्ष्यमन्यत्पश्चाच्छुभाशुभं पुंसां ॥ जगदभ्युद्यतमखिलं करोति किं प्राप्तकालस्य ॥ १ ॥ ज्ञात्वायुषः प्रमाणं मरणनिमित्तं मृतस्य यमनं च ॥ स्थानं च मरणकाले ततो नृणां चैवमुदेश्यम् ॥ २ ॥ etc.
SR No.018106
Book TitleDescriptive Catalogue Of Manuscripts Vol 03
Original Sutra AuthorN/A
AuthorP D Navathe
PublisherBhandarkar Oriental Research Institute
Publication Year1991
Total Pages364
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy