SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ - Jyotiçi 219 अथ महदहः किमहो रजनी तनुरित्यादि दर्शयक्षेत्रसंस्थाभित्यंत निबद्ध. प्रश्नानामत्तरं त्रिप्रश्नाधिकारवासरुपं विना गोलज्ञानमशक्यं अतः प्राग्गोलनि बंधनं तनिरूप्य तत्प्रश्नोत्तरप्रतिपादनाधिकारस्तदनंतरारब्धो व्याख्यायते ॥etc. Ends-fol. 300 दैवज्ञवर्यगणसंततसभ्यपार्श्वश्रिरंगनाथगणकात्मजनिर्मिते तेस्मिन् पातः शिरोमणि मरिच्यभिधे समाप्ति त्रिप्रश्नस्य सम्यगुपपत्तिमयधिकारः।। इति श्रीसकलगणाकसार्वभौमरंगनाथगणकात्मज-विश्वसूरापरनामक-मुनिश्वरगणकविरचिते सिद्धांतशिरोमणिमरिचावुत्तराध्याये त्रिप्रभाधिकारवासनाधिकारः संपूर्णः ___ गोखलोपनामक बापूभटस्येदं पुस्तकं नारायणेन लिखितं स्वार्थ परार्थ ॥छ। छ॥छ । छ। समच प्रश्नाभ्याय Praśnādhyāya No. 764 827 (11) 1884-87 Size -91 in. by 4g in. Extent - 10 to 26 leaves; 26-27 lines to a page; 55-60 letters to a line. Description - Country paper; Devanāgari characters; old in appoar ance ; handwriting small but clear and legible ; edges worn out; red pigment used for colophons; the work contains Prakaranas 1-5. Age - Appears to be old Author - Virabhadra. Subject - Astrology. Begins - fol. 10 श्रीगणेशाय नमः । नत्वा गुरुं विष्णुगणेश्वरं च । सिद्धादयार्या गिरिजाधिनाथं । नमामि वख्ये किल प्रश्भराज । प्रत्यक्षदीपं प्रकरोति प्रश्न ।१। श्रीवीरभट्टार्यमुनिप्रणीतं प्रश्नोत्तरं मावविलनकाले। धराहलल्लादिबुधाश्च ये वै । तेषां प्रक्रत्र्तिगणनानिबद्धं । २। ज्ञानराजगुरुपादपंकजं । ब्रह्ममार्यत्वध्वजिष्णुसौरय । प्रश्नकाभरणराजप्रश्नकरं । वीरभद्रकविना प्रचक्षते । ३. etc.
SR No.018106
Book TitleDescriptive Catalogue Of Manuscripts Vol 03
Original Sutra AuthorN/A
AuthorP D Navathe
PublisherBhandarkar Oriental Research Institute
Publication Year1991
Total Pages364
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy