SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ 208 Vedangas होराशास्त्र विचारसारचतुरः प्रश्नेषु दक्षो महाबानाग्रंथमतैर्विगुंफितमहं राज्ञां चमत्कारदं ॥१॥ प्रायः प्रोक्ता पूर्वमार्यैस्तु योगास्तेनेवाहं वच्मि संक्षेपतश्च ।। ये तैनोक्ता विस्तरेणात्र सम्यक् श्रीमज्ज्योतिर्विन्मुदे युक्तिश्च ॥२॥ etc. fol 100 इति प्रभशिरोमणौ रामचंद्रदैवज्ञकृते यात्राधिकारः प्रथमः । Ends -- fol. 176 हुत्वा पार्वततंडुलायमहो त्तखेतभूवेष्टितं युक्तं तंडुलकैर्विकथ्य मनुजे दत्वा तु तत्खादयेत् ॥ भुक्त्वा तदृधिरं भवेच्च सकलं चूर्ण हि दृग्गोचरं तेनेवं चकिता भवंति मनुजाश्वोरं सभायां स्थितं ॥ १५ ॥ भ्रांतिस्थितानां हृदयं पृषेद्वाप्ध्व वहेत्तेन विचोरितं च ॥ पिष्टं भवेद्वा मुखतंडुलानां सव्याकुलं देहमुखांगितं वा ॥ १६॥छ। इदं पुस्तकं प्रश्नशिरोमणी समाप्तं ॥ Aufrecht does not record any Ms. of this work by Rāms. candra in his Catalogus Catalogurum. प्रश्नसंग्रह Praśnasamgraha 942(i) No. 753 1886-92.... Size -91 in. by5g in. Extent - 10 to 90 leaves; 10 lines to a page; 20 letters to a line. Description - Country paper; Devanagari characters; old in appear. ance; handwriting clear, legible and uniform ; red pigment used for marking; on fol. 12b the colophon reads as इति प्रश्नसंग्रह समाप्तः। संवत् १८३५ Age-Samvat 1835. Author - (Haribhatta )? Subject -Jyotisa. Begins -fol. 10 ॥ छ । श्रीमहागणपतये नमः॥ श्रीगणेशं नमस्कृत्य श्रीगुरुं गिरिजापति दैवज्ञनां हितार्थाय क्रयते प्रश्नसंग्रहः॥1॥ etc.
SR No.018106
Book TitleDescriptive Catalogue Of Manuscripts Vol 03
Original Sutra AuthorN/A
AuthorP D Navathe
PublisherBhandarkar Oriental Research Institute
Publication Year1991
Total Pages364
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy