SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ Jyotosa Age - Samvat 1773, Saka 1638. Author - Narayanadasa. Subject -Jyotisa. Begins abruptly - fol. 20 ............. यवृद्धिं ॥१४॥ मित्रेक्षितो मित्रगृहे विलग्ने। शुभग्रहश्चाशु करोति पुसां। सुकार्यसिद्धि विजयं समृद्धिं । नष्टार्थलाभं परमां च मैत्रीं ॥१५॥ etc. fol. 20 इति श्रीब्रह्मदासपुत्र श्रीनारायणदाससिद्धविरचिते वैष्णवशा शुभाभ कार्यसिदि नामा प्रथमोऽध्यायः॥ fol. b इति श्रीब्रह्मदासपुत्रनारायणदासविरचिते वैष्णवशास्त्रे धनलाभराज्यलाभ चलस्थिरनुपदर्शनलाभप्रश्ने द्वितीयोध्यायः ॥ ॥२॥ fol. 64 इति श्रीब्रह्मदासपुत्रश्रीनारायणदासविरचिते वैष्णवशा राज्ञो दिग्विजय प्रश्ने तृतीयोध्यायः॥३॥ Ends-fol. 250 जयति जगति विष्णोभक्तधुर्यः क्रियावान् प्रशमितभवभीतिब्रह्मदासात्मजोयं ॥ निखिलकलुषहंत्री मोहदात्री च यस्य स्फुरति रुचिरकोक्तिः सिद्धनारायणस्य ।। ६२॥ श्रीसिद्धनारायणदासावद्धं ये वैद्यकं ज्योतिषिकं प्रबद्धं । विलोकयिष्यति नृपांगणे ते। पूज्या भविष्यति हरिजंगाद ॥१३॥ हरिजीवदत्तमानशीर्वादषकं सिद्धयेस्तु ॥७३९॥ इति श्रीब्रह्मदासपुत्रश्रीनारायणदससिद्धविरचिते वैष्णवै शास्सै ॥ षोडशोध्यायः॥ छ। ग्रंथसंख्या ७६७ ॥ मनुष्टुप्संख्या १२५१ ॥ संवत् १७७३ वर्षे शाके से -.१९६८ प्रवत्तमाने रविदिक्षणायने गते श्रीमार्गशरमासे शुक्लपक्षे २ दिने सोम. वारे षंभालीयानगरात् सकलपंडीतश्री ५ श्रीहेमसागर तत्भ्रतागणिश्री ३ बल्लभसागर तत्शीष्यगणिजेवंतशागरलपीकृत्यं ॥ पाशं ......... मम दोषो न दीयतां ॥१॥ References - See No. 442 of A1881-82.
SR No.018106
Book TitleDescriptive Catalogue Of Manuscripts Vol 03
Original Sutra AuthorN/A
AuthorP D Navathe
PublisherBhandarkar Oriental Research Institute
Publication Year1991
Total Pages364
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy