SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ 196 Vedangas Author (of the Text)- Nandarama: composed in 1768 (Set Aufrecht's Cat. Cat.ti, 3580). Subject - A treatise on divination according to the method of Korall. cārya. Begins -fol. 10 ॐ श्रीगणाधिपतये नमो (न) मः श्रीसूर्याय नमः ॐ तं नत्वा श्रीहरि योदात् ज्ञानमादौ स्वयंभवे। स्वकृतप्रश्नरत्नस्य टिप्पिणी क्रियते मया ॥१॥ निर्विघ्नपरिसमाप्तिकामो ग्रंथकृत्परदेवतास्मर ... पूर्वकं मंगलमाचरति । यमक्षरं ब्रह्म वदंति विज्ञाः सिद्धास्तुरीयं यमकर्तृ सांख्या , ..." तं सत्यमानंदनिधिं स्मरामि श्रीनंदसूनं श्रुतिभिर्विमृग्यं २ भहं तं श्रीनंदसूनुं स्मरामीत्यन्वयः। तं के विशेष राजानति ते विज्ञाः पूर्वमीमांसकोत्तरमीमांसकाश्च यं नंदसूनुं अक्षरं ब्रह्म वदंति । etc. Ends-fol. 48a अथ समापिकालं ग्रंथसंख्या चाह । सिद्धाष्टचंद्रवर्षेश्वियुतः सितपक्षसप्तम्यां पूर्तिमगाग्रंथोयं शून्याब्धिद्विप्रमैः २४० वृत्तः ६८ । माश्वियुजः आश्विनस्य शेषं स्पष्टं ६८।। इषदीषदिह संरचितेयं टिप्पिणी पृथुभयेन मनोज्ञाः दक्षहरबुधजनोत्र दृष्टिना ...नं वदससर्वजमानां। मन्त्र भावप्रधानो निर्दिश इत्यस्मात् पृशुभयेनेतिवेयं सप्तध्यैष्टंदुषर्षस्य भाद्रपदशुक्लशिवातिथौ टिप्पणीयं मया कृता संक्षिप्तार्थप्रकाशिनी २ ॥ इति नंदरामविरचिता प्रश्नरत्नस्य टिप्पिणी समाप्तम् उत्तरमार्गे ग्रहाः सर्वे एकोपि दक्षिणं भवेत् मातापक्ष भवेच्छून्यं पितापक्षं स जीवति । दक्षिणमार्गे ग्रहाः सर्वे एकैव चोत्तरं भवेत् पितापक्षं भवेच्छून्यं मातापक्षं स जीवति । सं. १८७५ माघकृष्ण अष्टम्यां शुक्रे ४८९३ संपूर्णम् ॥ References -Mss.-A- Aufrecht's Catalogus Catalogorum :-1,3580, ____ii, 804, 2110; iii, 760. B - Descriptive Catalogues :- Cat. of Bikaner Mss. No. 705.
SR No.018106
Book TitleDescriptive Catalogue Of Manuscripts Vol 03
Original Sutra AuthorN/A
AuthorP D Navathe
PublisherBhandarkar Oriental Research Institute
Publication Year1991
Total Pages364
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy