SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ Jyotisa 179 Extent-16 leaves% 37 lines to a page3; 25-28 letters to a line. Description -Country paper; Devanagari characters, handwriting clear, legible and uniform; borders not ruled ; red pigment used for colophons and yellow pigment used for corrections ; folios numbered in both margins; complete. Age - Saka 1732. Author - Brahmarkasāri. Subject - Jyotisa. Begins - fol. 10 श्रीगणेशाय नमः॥ ब्रह्माणं कमलापति गिरिसुतानाथं गणेशं गिरं सूर्यादिग्रहमंडलं च पितरं नत्वा च मोक्षेश्वरं दालभ्यान्वयसंभवो गणितवित्प्राक्प्रोकविद्यार्थविस्प्रश्नज्ञानमनुत्तमं च कुरुते ब्रह्मार्कनामासुधीः ॥१॥ यस्मिन्काले दिवसनिशयो पृच्छको यच्च पृच्छेत्तस्मिल्लनं गणितकुशलेच्छीयं पातोग्वमंत्रैः॥ स्पष्टं कार्य जननसमये प्रश्नकाले विवाहे । लग्नाखेटेरशुभशुभदं प्रोच्यते तत्फलं हि ॥२॥ etc. fol. 3a इति श्रीब्रह्मार्कसूरिविरचिते प्रश्नशाने धातुमूलजीवचिंताप्रकरणं प्रथमं ॥ Ends — fol. 150 राहुक्रोडो रिपुवसुगतो लाभगो वा कुमारः खंडो वाध्यः सुरविरहितः प्रेत एवं तदा स्यात् ॥ पश्येत्येवं विजयथ तमो भूमिजे वा विलग्ने प्रोतस्तझैः सपदि च मुनिना पुरोगैश्च नूनं ॥ १३ ॥ इति श्रीब्रह्मार्कसूरिविरचिते प्रश्नज्ञाने दोषज्ञानप्रकरणं षोडशं १६ ॥ शुभम् शके १७३२ प्रजापतिसंवत्सरे फाल्गुनकृष्ण १ समाप्तायं ग्रंथा ज्योतिष्येपनामकदिनकरस्यायं प्रथः ॥ स्वार्थ परार्थ च ॥ Then foha ows the index of Prakaraņas. Reference-See No.338/1882-83.
SR No.018106
Book TitleDescriptive Catalogue Of Manuscripts Vol 03
Original Sutra AuthorN/A
AuthorP D Navathe
PublisherBhandarkar Oriental Research Institute
Publication Year1991
Total Pages364
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy