SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ Jyotiea वालभ्यान्वयसंभवो गणितवित् प्रोद्दामविद्यायवित् प्रश्नज्ञानमनुत्तमं प्रकुरुते ब्रह्मार्कनामा सुधिः ॥ १ ॥ यस्मिन्काले दिवसनिशये पृच्छको यच्च पृच्छेत् तस्मात् लग्नं गणितकुशलै छायया तोययंत्रैः ॥ स्पष्ट कार्य जननसमये प्रश्नकाले विवाहे कमाखेटादशुभशुभदं प्रोच्यते तत् फलं हि ॥ २ ॥ etc. इति प्रभज्ञाने धातुमूलजीवचिताज्ञानप्रकरणं fol. 3a fol. 6a इति प्रश्नज्ञाने शुभाशुभफलप्रकरणं ॥ Ends - fol. 15a रसामिचंद्रर्लभते मनोन्यैर्वृत्तैर्विचित्रैर्गदितं मुनीनां ॥ विलोक्य शास्त्राणि हिताय दैवज्ञानां मयाध्यायरसेंदु १६ संख्यैः ॥ ज्योतिसूदनसंज्ञिकोवनितले शास्त्रार्थवेत्ता पुरा तत्सूनुगणिते विचक्षणमतिर्मत्यावतंसो भूः ॥ होराजात कसंहितास्तुतीपुराणो मोक्षश्वराख्यो द्विजो ब्रह्मा निखिलं तदीयतनुजः प्रश्नं च चक्रे कविः ॥ १ इति श्रीज्योतिषब्रह्माकंविरचिते प्रश्नज्ञाने दोषप्रकरणं षोडशमं समाप्तोयं ग्रंथः ॥ 175 स्वस्ति श्रीसंवत् १८२३ शाके १६८८ आषाढशुदि ६ रवौ । अथेह श्रीशीहोरपुरेवासी उदीच्यसहस्रज्ञातीय । पंड्याहरिसुतपंड्यादिवाकरसुतरत्नेश्वरेण लिखितं ॥ वरिश्वर हरीप्रभृतिपठणाय । यादृशं पुस्तकं ॥ १ ॥ शुभं भवतु ॥ References - Mss. - A- Aufrecht's Catalogus Catalogorum :- i, 358; ii, 804, 2110; lii, 760. B - Descriptive Catalogues :- Bikaner Mss. Cat. No. 702; I. O. Cat. No. 3011. प्रश्नदान No. 722 Slze — 9 in. by 4 in. Extent - 5 leaves ; 10 lines to a page; 28 letters to a line. Description - Prasnajñāna 193 1883-84 Country paper; Devanāgari characters; old in appearance; handwriting clear but somewhat careless; borders ruled
SR No.018106
Book TitleDescriptive Catalogue Of Manuscripts Vol 03
Original Sutra AuthorN/A
AuthorP D Navathe
PublisherBhandarkar Oriental Research Institute
Publication Year1991
Total Pages364
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy