SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ 156 Vedangas Is this the same work as Ududāyapradipa ? the begióning and end of the present Ms. agree with that of No. 1505 of Rajendralal Mitra's Notices, where it is stated that the por. tion described forms the Uttarabhāga or the latter half of Parasarahora. Age — Appears to be old. Author — Parāśara. Subject -Jyotisa, Horoscopy Begins - fol. 10 ॥ श्रीगणेशाय नमः ॥ श्रीसरस्वत्यै नमः ॥ भगवन्सर्वमाख्यातं जातकं विस्तरेण मे ॥ ससहस्रायुतग्रंथैरशीत्यध्यायसंयुतैः ॥ १॥ संकरातत्फलानां तु ग्रहाणां गतिसंकरात् ॥ नान्येयमीगस्येयमिति वक्तुमलं नराः ॥२॥ fol. 7b इति श्रीपराशरहोरायां उत्तरभागे प्रथमोध्यायः ॥१॥ fol. 12b इति श्रीपराशरहोरायां द्वितीयोध्यायः ॥ ६ ॥१२॥ Ends - fol. 94a अध्यायानुक्रम पश्चाद्विशः शास्त्रफलं द्विज एवं होराशताध्यायो सर्वपापप्रणाशिनी युगेषु च चतुर्वेव प्रत्यक्ष्यफलदायिनी इत्येकोनविंशोध्यायः वेदेभ्यश्च समुध्यत्य ब्रह्मा प्रोवाच विस्तृतं शास्त्रमाद्यं तदेवेह वेदांग वेदचक्षुषी गर्गस्तस्मादत्तः प्राह मया तस्माद्यथा तदुक्तं तव मैत्रेय शास्त्रमाद्यं तमेव हि इति विंशोध्यायः संपूर्णा पराशरहोरा गुरुभ्यो नमः॥ References -- Mss. - A - Aufrecht's Catalogus Catalogorum ;- I, 335b; ii,74b. B- Descriptive Catalogues :-For a described Ms. of this work see R. Mitra, Notices No. 1515.
SR No.018106
Book TitleDescriptive Catalogue Of Manuscripts Vol 03
Original Sutra AuthorN/A
AuthorP D Navathe
PublisherBhandarkar Oriental Research Institute
Publication Year1991
Total Pages364
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy