SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ 132 Vedangas जगतां जननी करुणानिलयं भजतां भवभंगकरी नियतां करसंभृतसहृदया सदया रिपुनाशपरा इति पर्वप्रबोधे चंद्रग्रहणं ॥ fol. 20 fol. 26 गणितभयधराणां सत्प्रतिष्टादराणां लघुविधिचतुराणां प्रोक्तमेतनराणां Ends - fol. 48 इति मनसि विचार्य पंडितश्चापि धार्य परमिह न निवार्य नाग ( ना ? ) थोक्त कार्य १० पातसारणी with टीका "? इति श्रीपर्वप्रबोधे सूर्यग्रहणं ग्रंथश्च समाप्तः निर्विघ्नमस्तुः श्रीगणेशाय नमः अथ पर्वप्रबोधोदाहरणं लिख्यते शके १५६८ व्ययाब्दे श्रावणाद्धिक शुद्ध १५ शुक्रे व ४० प ५७ तदा चंद्रपर्वज्ञानार्थं गताब्दः अनेन दशांगुल १० मितं रविबिंबमूनंजातो ग्रासोंगुलादिः ३/५४ | अन्र पर्वनायः ४ स्थितिsनाडयौ २ लंबनं संस्कृतस्तिध्यंतः २९|३८| एकत्र २ वर्जितो जातः स्पर्शकाल: २७/३८ । अन्यत्र स्थित्या युक्तो जातो मोक्षकालः ३११३८ । उदयात् सूर्यग्रहणत्वात् पश्चिमायां स्पर्शः स्पष्टशरस्योत्तरत्वादक्षिणाश्रितः इति पर्वपर्वप्रबोधे सूर्यग्रहणस्योदाहरणं ॥ Reference — Mss. — Aufrecht's Catalogus Catalogorum :- i, 3300. ... -. वरदा भवतु २ etc. Age Author of the Text- Gaṇeśa. No. 700 Size — 93 in. by 4 in. Extent -- 6 leaves; 13 line's to a page; 36 letters to a line. Description of the Comm. — Visvanātha. Pātasāraṇi with Commentary 1 • Country paper; Devanāgari characters; old in appearance; handwriting small but legible and uniform; borders ruled in double black lines; red pigment used for marking; yellow pigment used for corrections; edges slightly moth. eaten; both the text and the commentary complete. Appears to be old. 335 1882-83
SR No.018106
Book TitleDescriptive Catalogue Of Manuscripts Vol 03
Original Sutra AuthorN/A
AuthorP D Navathe
PublisherBhandarkar Oriental Research Institute
Publication Year1991
Total Pages364
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy