SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ Jyotiga 1451 प्रणम्य हेरबमयो दिवाकरं वाग्देवतां कृष्णमहागुरु च कुर्वे स्फुटां वर्षफलस्य पद्धतिं सारं समुत्य हि पूर्वताजिकात् ॥ १॥ etc, Ends - fol. 520 . भासीत्पश्चिमसागरस्य निकटे श्रीकृष्णसांवत्सरो ग्रामे चापवदे समस्तविबुधैः संकीर्तितोहर्निशं ॥ तत्पुत्रेण तु केशवेन रचितं तत्पूर्णताभागमसम्यक् पद्धतिरत्नमेवमखिलाघताजिकादुरतं ॥ ११ ॥ पश्चिमसागरस्य निकटे आसवदे ग्रामे श्रीकृष्णसांवत्सरः कृष्णदेवशः भासीत् कथं भूतः समस्तविबुधैः अहर्निशं संकीर्तितः॥ तत्पुत्रेण केशवेन केशवनाम्ना यत् सम्यक् पद्धतिरत्नग्रंथं भखिला ताजिकात् उधृतं यत् रचितं तत् पूर्णता भगमत् ॥ प्राप्तमित्यर्थः॥ पूर्णलोचननृपागता यदा शालिवाहाननृपस्य विक्रमात् ॥ चक्रपाणिभइने तपसि श्रीपद्धतेविवरण परिपूर्ण ।। श्रीगागोन्वयभूषणगणकचक्रचूडाममिकृष्णदेवज्ञात्मजकेशवकृतायां स्वकृतपद्धतिरत्नटीकायां प्रश्नकालादेव वर्षप्रवेशप्रकरणं समाप्तं ॥ इदं पुस्तकं दैवज्ञेन लिखितं ॥ श्रीवरदमूर्तये नमः॥ - - Paddhatibhūsaņaţikā पद्धतिभूषणटीका No.694A 527 1895-1902 Size - 10% in. by48 in. Extent-54 leaves%3 11 lines to a page%3; 30 letters to a line. Description -Country paper; Devanagari characters%3; old in apper arance%3 handwriting not quite clear; rather careless; borders ruled in double red lines for folios 1-40; the rest ruled in single black lines; diagrams used; Ms. moth-eaten ; edges worn out ; incomplete. Age-Appears to be very old. Author - Caturbhuja. Subject – A commentary on Daivajria. the Paddhatibhūşaņa of Soma
SR No.018106
Book TitleDescriptive Catalogue Of Manuscripts Vol 03
Original Sutra AuthorN/A
AuthorP D Navathe
PublisherBhandarkar Oriental Research Institute
Publication Year1991
Total Pages364
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy