SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ 136 Begins - fol. 10 ॥ श्रीगणेशाय नमः । ॥ श्रीवाग्देवी नमः ॥ अथ त्रिः पताकी लिख्यते ॥ इष्टदेवं नमस्कृत्य गोपालं कुलदैवतं ॥ श्री प्रजापतिदासेन क्रियते ग्रंथसंग्रहः ॥ १ ॥ etc. इति शिशुरिष्टो नाम प्रथमोध्यायः ॥ छ ॥ fol. 46 इति मातृरिष्टो नाम द्वितीयाध्यायः ॥ २ ॥ fol. 38 Ends fol. 100 Vedängas प्रथमं त्रितयं शून्यंमंते च संस्थ वर्षः संक्लेशदो नाम शुभयोगे शुभप्रदः ॥ ११ ॥ दशशून्यं भवेद्यत्र वर्षश्च गुरुशुक्रयोः ॥ क्लेशमात्रं भवेत्तस्य जीवनो नात्र संशयः ।। १२ ।। छिद्रे बुधद्वये शून्ये जन्मविधुं धनुजे कुजे ॥ शून्ये शुक्रद्वय कर्माणि मृत्युर्भवति नान्यथा ॥ १३ ॥ समुदायं यदारिष्टं यदुक्तं लग्नसंग्रहे ॥ पापचोगे भवेद्विष्टं शुभयोगे भवेच्छुभं ॥ १४ ॥ छ ॥ इति प्रजापतिदासकृतः पंचशरानिर्णयः ॥ छ ॥ स्वस्ति संवत् १८११ वर्षे शोके १६७६ प्र० । श्रावणमासे शुक्लपक्षे तिथौ १३ बुधे ॥ शीहोरपुरेवासी उदीच्यसहस्रज्ञातीय पंढ्यादेवाकरसुतरत्नेश्वरेण लिखितं ॥ आत्मपठनार्थ ॥ भाईवीरेश्वर पठनार्थं ॥ शुभं भवतु ।। तैलाद्रक्षे० | १॥ यादृशं पुस्तकं० ॥ २ ॥ पञ्चस्वरा or पञ्चशरानिर्णय Pancasvarā or Pañcasaranirṇaya 870 1891-95 2 . No. 686 Size - 10 in. by 5g in. Extent ~ 23 leaves; 7 lines to a page; 25-26 letters to a line. Description — Thin country paper; Devanāgari characters; not very old in appearance; handwriting bold, clear, legible and uniform; red pigment used for marking verse numbers and
SR No.018106
Book TitleDescriptive Catalogue Of Manuscripts Vol 03
Original Sutra AuthorN/A
AuthorP D Navathe
PublisherBhandarkar Oriental Research Institute
Publication Year1991
Total Pages364
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy