SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ Ends S - " - fol. 6a पञ्चपक्षिप्रश्नग्रन्थ No.681 - Jyotisa इदं शास्त्रं महार्थं तु ज्ञेयं गुरुमुखान् शिला || प्रीत्यागस्त्य तव प्रोक्तं रहस्य रक्षतां त्वया . षण्मुखः कुंभजन्माजस्मर्त्तव्यास्तदुपक्रमात् : एतच्छास्त्रं स्कंदभक्त्या स्कंदवृतकृतेन च ५१ सिद्धिर्भवति सर्वेषां नान्यथा सिद्धभाषितं पारिजाताख्यशास्त्रेऽस्मिन्खंडे रत्नाकराभिधा ५२ 42 प्रश्नशास्त्रमिदं प्रोक्तं चतुर्थाध्यायसंज्ञितं । इति श्रीजातकरत्नाकरे पंचपक्षिनिरूपणो नामश्चतुर्थोध्यायः ॥ Age Author - Not mentioned. Subject - A treatise on augury. Begins fol. 10 .Size. 98 in. by 4g in. * Extent - 5 leaves ; 12 lines to a page ; 25 letters to a line. Description 1 – Country paper; Devanāgari characters; old in appearance; handwriting clear and legible but rather careless; borders ruled in triple red lines; red pigment used for verse numbers and colophons; folios numbered in both margins complete. Samvat 1813. Pañcapakṣipraśnagrantha श्रीझटितिबोधकाराय नमः ॥ अथ पंचपक्षीप्रभं लील्यते ॥ नमस्कृत्य हरिं देवं सर्वशास्त्रविशारदं ॥ भविष्यदर्थबोधाय वक्षंते पंचपक्षिणः ॥ १ ॥ 131 333 1882-83 अनेन शास्त्रसारेण लोके कालत्रयं प्रति ॥ फलाफलानि यंते कार्याकार्येष्वसंशयं ॥ २ ॥ etc. A
SR No.018106
Book TitleDescriptive Catalogue Of Manuscripts Vol 03
Original Sutra AuthorN/A
AuthorP D Navathe
PublisherBhandarkar Oriental Research Institute
Publication Year1991
Total Pages364
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy