SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ jyotiga 123 fol. 10b इति श्रीनरहरिकृतौ स्वरोदयटोकायां तिविवारनक्षत्रस्वरचक्रविवरणं ॥ Ends — fol. 670 इत्यादि ग्रहे एति राशयः क्रमाहुः यथा मेखो रश्वरे वृषश्चंद्रस्य मृगो मकरः कुंजस्य कन्या बुधस्य ककि पुलुश्च मीन: शुक्रस्य तनोरुञ्चगृहानि तस्य उच्चस्यत् सप्तसंगृहं तत्रचि यथा रेवत्यादिना तुलावृश्चिककर्कटमीनमकर कन्यामेषाः प्रत्येकं नीचगृहाः । उच्चादिति ॥ उंचा नोचावधिभूता नृपवर्ष चतुर्थ स्थानं ॥२ नारसंहिता No.673 Nāradasamhita 160 A188:-84 Size. — 123 in. by 6 in. Extent -29 leaves; 12 lines to a page: 30-32 letters to a line. Description - Rough country paper; Devanāgari characters; old in appearance; handwriting bold and clear but not uniform; red pigment used for colophons; yellow pigment used for corrections; borders not ruled; edges slightly worn out ; incomplete. Age - Appears to be old. Author - Not mentioned. Subject - Jyotisa. Begins - fol. 10 ॐ श्रीगणेशाय नमः * उपणोरणुतरः साक्षादीश्वरो महतो महान् आत्मा गुहायां निहतो जंतोजयत्यंतींद्रियः ब्रह्माचार्यो वशिष्टोत्रिमनुः यालरुपरोमशौ मरीचिणारा व्यासो नारदः शौनको भृगुः २ व्यवनो यवनो गर्गः कश्यपश्च पराशरः भष्टादशैते गंभीरा ज्योतिःशास्त्रप्रवर्तकाः ३ सिद्धांतसंहिताहोरारूपस्कंधत्रयात्मक बदस्य निम्मेलं चक्षुज्योतिःशास्त्रमनुत्तमं ४
SR No.018106
Book TitleDescriptive Catalogue Of Manuscripts Vol 03
Original Sutra AuthorN/A
AuthorP D Navathe
PublisherBhandarkar Oriental Research Institute
Publication Year1991
Total Pages364
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy