SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ Jyotisa ltd Description Country paper; Devanágarī charactcers; old in appeara ance; handwriting clear, legible and uniform ; red pigment used for marking the portion; yellow pigment often used for corrections; some folios seem to be missing; complete. A Commentary on the Narapatijayacarya by Harivansapāṭhaka. Age – Samvat 1909 (Śaka 1774 ). Harivamsapāṭhaka. - Author Subject -- Jyotisa. Begins fol. 16 - ॥ ॐ ॥ ॐ नमो परमहंसारुढायै नमः श्रीगणेशाय नमः मति कृत्वा गणेशाय विघ्नविध्वंसकारिणे निर्विघ्नकृतिसार्थाय गणाधिपतये नमः १ हरिवंशः कविः स्वार्थ परार्थ च स्वरोदये व्याख्यानं मातृकादीनां स्वराणां नामजन्मनां २ गुरुभ्यो बहुधा श्रुत्वा यथाज्ञानं यथा धिया जयलक्ष्मीरिति मया टीकाराज्ञी विरच्यते ३ अथ कविरानंदरूपं ब्रह्म नमस्करोति अव्यक्तमिति etc. fol. 56 इति श्रीहरिवंशमहादेव विरचितायां नरपतिजयचर्थ्याटीकायां जयलक्ष्म्यां शास्त्रसंग्रह |ध्यायः प्रथमः Ends - fol. fol. 96 इति श्रीहरिवंशमहादेवविरचितायां नरपतिजयचर्यायां स्वरोदये जयलक्ष्मीटीकायां मात्रादिस्वरचक्राभ्यायो द्वितीयः २ मांसीरक्तानि पुष्पाणि स्नानं भौमार्त्तिशांतिकृत् हेमशुक्तिभवं मूलं गोमयं मधुरोचना फलाक्षतसमायुक्तं स्नानं बुधविकारनुत् मदयत्पल्लवा जातीपुष्पाणि सितसर्षपाः मध्वाज्यमिश्रितं स्नानं जीवस्य मुनिभाषितं अतितलांजले ति इति हरिवंशपाठकविरचिता जयलक्ष्मीस्वरोदयटीकायां समाप्तमगमत् नरपतिजयचयां स्वरांगचक्रांगभूवलांगत्रयांग सटीक संपूर्णम् संवत् १९०९ शके १७७४ ज्येष्टकृष्ण ९ बुधे लिखितं विप्रभवानीरामग्रामधातुतामध्ये लेख्यमु.
SR No.018106
Book TitleDescriptive Catalogue Of Manuscripts Vol 03
Original Sutra AuthorN/A
AuthorP D Navathe
PublisherBhandarkar Oriental Research Institute
Publication Year1991
Total Pages364
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy