SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ 116 Vodangas एतत् शास्त्रगणान्महोदधिमतं सर्वप्रधानं यतो नानाभेदविचारचारसहितं व्यक्तं फलं निश्चितं तस्माद्वस्तुसमुच्चयं क्रमगतं संगृह्य सर्वे ततो वक्षे शाकुनरत्नपंचकमहं सत्यं सुबोधं जने ॥३॥ fol. 29a इति पंडितश्रीनरपतिविरचितायो नरपतिजयचर्यायां स्वरोदये पक्षी पोतकीदतं समाप्तं ॥ fol. 334 इति नरपतिजयचर्यायां स्वरोदये पिंगुलाशकुनं समाप्तं ॥ Ends -fol. 390 विद्यालये मालयसंज्ञे देशे धारापुरीरम्यनिवासवासी। नानागमज्ञो नृपलोकपूज्यो नाम्ना प्रदेवो विबुद्धः प्रसिद्धः ॥ ६॥ स्वरबलफलवेत्तदिह तत्वेष्वभिज्ञो विदितशकुनशास्त्रस्तंत्रमंत्रप्रवीणः ॥ कलितगलितसारः चारचूडामणिज्ञो नरपतिरिति नाम तस्य पुत्रो . ." बभूवः ॥१७॥ ज्ञाने नयसर्वज्ञो नृपगणपूज्यः सरस्वतीसिद्धः॥ तेन कृतं शास्त्रमिदं प्रचुरगुण दोषरहितं च ॥ ६८॥ यो वेत्ति शास्त्रमेतत् । गुरुमुखकथितं सुयुक्तिसंयुक्तं । निवसति सदा समग्रा ज्ञानश्री तस्य करकमले ॥ ६९ ॥ . विक्रमाऽर्कगते काले पक्षा २ नि ३ भानु १२ वत्सरे १२२३ मासे चैत्रे सिते पक्षे प्रतिपदौमवासरे ॥ ७० ॥ इति श्रीमत्पणहिल्लनगरे ख्याते श्रीजयपालनृपराज्ये श्रीमत्ररपतिकविना रचितमिदं शकुन शास्त्रं ॥१॥ इति श्रीनरपतिकविविरचितायां नरपतिजयचर्याग्रंथ संपूर्ण ॥ संवत् १८०४ मिती भाद्रवावदि ९ दिने इदं पुस्तिका समाप्ताः ।। ॥श्रीरस्तु कल्याणमस्तु ।।। References - See No. 535/1875-76. नरपतिजयचर्या Narapatijayacarya (चतुरशीतिचक्राणि) (Caturasiticakrāni) No. 667 483 - 1892-95 Size — 117 in. by 6 in. Extent - 61 leaves ; 13 lines to a page.; 35 letters to a line.
SR No.018106
Book TitleDescriptive Catalogue Of Manuscripts Vol 03
Original Sutra AuthorN/A
AuthorP D Navathe
PublisherBhandarkar Oriental Research Institute
Publication Year1991
Total Pages364
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy