SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ Jyotisa Age -Appears to be old. Author - Not Mentioned. Subject - A mannual of astrology. Begins - fol. 10 श्रीगणेशाय । श्रीमन्नृपविक्रमार्कसमयातितशालिवाहनशाके बार्हस्पत्यमानेन अमुकसंवत्सरे । अमुकअयने अमुकऋतौ । अमुकमासे । अमुकपक्षे । अमुकतियौ भमुकवासरे ॥ दिनरात्रिगतमानघटिपलविधानं ॥ अमुकनक्षत्रे । अमुकयोगे। अमुककणे अमुकराशिस्थिते सूर्यादि सर्वे ग्रहा चंद्रराशिनवांशे अमुके ॥ अमु. काक्षे दैवत्ये। अमुकगुणें ॥ अमुकवणे ॥ अमुकयोनौ ॥ अमुकांगांस्थसूर्यनक्ष. त्रात् जन्मनक्षत्रे ॥ जन्मनक्षत्रवशात् अमुकदशायां ॥ अमुकलमवहमाने । लमा नवांशे अमुके नाम्नि ॥ तत्पतौ ॥ रविवर्ज । etc. Ends-fol. 9a दूरादध्वजत्साही चपलः कातरः वृतः। एकस्थानविरक्तश्च जानुस्थे भानुभे भवेत् ॥ ११ अधमस्वल्पजीवी च कृषीकमरतः सदा।। । सेवाविज्ञा भवेज्जातः पादस्थे भानुभे नर ॥ १२ ॥ अथशाराधानं प्रोक्तं पूर्वमशायुषा हि यत् ॥ नक्षत्रजातकालब्धप्रोक्तं तत्फलमुच्यते ॥१॥ तवादादिप्रसूतस्य षडवर्षाणि रवेईशा। दशांतरा पंड्यादि दिवाकरसुत रत्नेश्वरेणेदं पुस्तकं. . . नक्षत्रप्रकरण Nakșatraprakarana 899 . No. 657 1884-87. Size -83 In. by 4 in. Extent -4 leaves ; 8 lives to a page; 20 letters to a line. Description - Modern paper; Devanāgarl characters ; not old in appearance%3; handwriting careless but legible3; borders ruled : ... in double red lines 3; folios numbered in both margins%3 com. plete.
SR No.018106
Book TitleDescriptive Catalogue Of Manuscripts Vol 03
Original Sutra AuthorN/A
AuthorP D Navathe
PublisherBhandarkar Oriental Research Institute
Publication Year1991
Total Pages364
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy