SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ fol. 26 Ends - fol. 210 Jyotisa कार्यो मेमरगणैरपि मान्यमूर्ति नवा गुरौ गणपति प्रणतेरिताति । भक्तात्मनां मनसि कामदुघमिपां वागीश्वरींमिह नतोस्म्यवबोधरूपां ॥ १ ॥ प्रायो जातकफळे बहुकाळसाध्ये बुद्धिर्नृणां स्फुरति नो खलु दुःखबोध्ये ॥ तत्ताजिकोक्तमनुवच्म्यनुभूय पूर्व संक्षिप्य वार्षिकविलग्नफलं स्फुटार्थ ॥ २ ॥ etc. इति राशिफळं References .13 यस्मिन् विभ्रामभाजः परमपृथुतर श्रेणयः सज्जनानां सोयं प्राग्वाटवंशो जगति विजयते नल्पशाखातिशाली ॥ १ ॥ ... स्फूर्जच्चालुक्यवंशो द्भवनृपतितो भूषणी भूतकीर्त्तिः श्रीम रंगदेवाव्हयपुरुषगतेः पादपद्मप्रसादात् ॥ सर्वव्यापारभारं समुखमुपगतः सद्गुणोदैकपात्रं तत्तश्रीविक्रमान्छे जनि विजित रिपुमैत्रिणः सत्समित्रं ॥ मंत्री तस्मादादौ धृतविजयपदासिंहसंज्ञां दधानो जज्ञे विद्वज्जनानां हृदयकुमुदमुदा .... • वाक्चद्विकाभूत् स्याहित्यन्यापवादप्रमुखपरिणमत्सर्वशास्त्राधिपारं प्राप्तः सौख्यैकपात्रं विनयनमुखैः सद्गुणैर्गीतकीर्त्तिः ॥ ३ ॥ तस्योच्चैर्मान्यबंधुस्तनुजरजनिनी ख्यातमादौ च तेजः प्रांते सिंहेति नाम प्रदधदवनतः सर्वदा सद्गुरूणां ॥ किंचिल्लुब्धं प्रबोधः पृथुमतिविदुषां पादपद्मप्रसादात्सेहौकः सज्जनानां विनयनपुतो लोकदुर्वाक्यभीदः ॥ ४ ॥ दैवशाळंकृतीति प्रथितमवितथं संज्ञया स प्रतेने तेनेदं वत्सरीयं फळमिह सकळं सर्वलोकोपकृत्यैः ॥ हृज्जीवतिं विभूषाभरणगणनया बिभ्रते ये महेंद्राः शश्वद्भूभृत्सभायामृतियन गुरुतामैत्रभाजोत्र ते स्युः ॥ ५ ॥ श्रीमद्भूभृद्विक्तमस्य 97 संवत् १८०३ वर्षे शाके १६६८ भाषाढकृष्णप्रतिपद् १ रवौ ॥ पंख्यादिवाकरसुतरत्नेश्वरस्य ॥ 1 - Mss. -- Aufrecht's Catalogus Catalogorum -: i, 263a; See S. B. Dikshit : Bhār. Jyo. p. 490 and RG. Bhandarkar : Report for 1882-83 p. 32.
SR No.018106
Book TitleDescriptive Catalogue Of Manuscripts Vol 03
Original Sutra AuthorN/A
AuthorP D Navathe
PublisherBhandarkar Oriental Research Institute
Publication Year1991
Total Pages364
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy