SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ Jyotiga 980 इति प्रकीर्णकविवरणं ॥ गोदावरी सौम्यतटस्थेति पापंचक स्पष्टा ॥ इति गोपालदैवज्ञसुतवीरेश्वरविरचितं पद्धतिप्रकाशविवरणं समासं॥. गोलप्रामारपूर्वमासबमेव पार्थाख्यं स्यात्पत्तनं सर्ववेयं ।। तत्रासीन्मे पूर्वजः शास्त्रवेत्ता वैदर्भशप्राप्तसन्मानवित्तः। विनायकस्तस्य सुतो बभूव गोपालसंज्ञो गणकोति धीमान् ॥ वीरेश्वरस्तस्य सुतश्चकार सवासनाजातकपटीकां ॥ संवत् १७१६ आश्विनकृष्णपंचमी सोमे ज्योतिर्विद्रामकृष्णेन लिखित. मिदं पुस्तकं ।। शुभं भूयात्सकलजनजने ॥ ॥ स्वार्थ ॥ ॥ परार्य च ॥ काश्यां ॥ दैवज्ञवल्लभा Daivajñavallabhā 829 No. 648 1887-91 Size - 64 in. by 44 in. Extent-25 leaves%3 9 lines to a page3 18-20 letters to a line. Doscription - Country paper; Devapāgari characters; not very ok in appearance; handwriting bold, clear and uniform; red pig. ment used for marking; yellow pigment used for correetións; the Ms. contains Adhyāyas 1-12. LIUS Age-Samvat 1863. hor-Varahamihira. (Ip verse 1, line 2 the work.is ascribed tos : Sripati.) Subject - A treatise on astrology and divination. Begins — fol. 10 श्रीमते रामानुजाय नमः ॥ नत्वोद्विरं तममलं भैरवमद्वैतमीस्वरं नृहरिं॥ श्रीपतिनैषा क्रियते प्रश्ने दैवग्यवल्लभा रचना दीप्ताचं दशभेदं भ्योमचराणां निरुप्य भावफलं च पृष्टो यद्यत् कथयति शुभाशुभं तत्तदन्यथा नोक्तं etc. fol. 3a इति वराहमिहिराचार्यविरचितायां दैवग्यवल्लभायां प्रभावतारो नाम प्रथमोऽध्यायः ॥ fol. 7a इति दैवज्ञवल्लभायां शुभाशुभाध्यायो द्वितीयः ॥
SR No.018106
Book TitleDescriptive Catalogue Of Manuscripts Vol 03
Original Sutra AuthorN/A
AuthorP D Navathe
PublisherBhandarkar Oriental Research Institute
Publication Year1991
Total Pages364
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy