SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ Grammar उत्सर्गाचरणा विशुद्धचरणा मोहांधकारारुणाः पूज्या येत्र युगप्रधानतुलनामाबिभ्रते संप्रति । तेषां श्रीयुतदेवसुंदर इति ख्याताभिधाशालिनां सूरींद्रालिशिरःकिरीटसदृशां श्रीमद्गुरूणां मुहुः ॥१५॥ श्रीज्ञानं मोहनिद्राहरणदिनमणिः स्वर्मणिः प्रार्थितार्थे निश्रेणिः सिद्धवेश्मन्यरणिरथपरब्रह्मतेजः प्रकाशे। : । दानं तस्य प्रशस्याखिलसुखविभवोत्पत्तिहेतुः सदेति व्याख्यामाकर्ण्य कर्णामृतरसमसमानंदकंदांबुधारां ॥१६ ।। श्रीमक्रियारत्नसमुच्चायाख्यं ग्रंथं प्रवीणप्रतिभावगम्यं । भक्तः श्रुतेर्लेखयदेष भावाद्वर्षे हयदधिसामसंख्ये ॥ १७॥ चतुर्मिः कलापकम् ॥ श्रीतत्त्वोचनिधानः प्रकटनयपथो वीरमार्गानुगामी मामयोनिषेव्यः श्रितनिखिलजनं प्रीणयन् राज्यलक्ष्म्या । श्रीधर्मः सार्वभौमः परविजययुतो वर्धते यावदुर्ध्या ग्रंथो वावच्यमानः सकलकविकुलैस्तावदेषोस्तु तुष्ट्यै ॥१८॥ शुभं भवतु॥ संभूष्यं सदपत्त्यवत् परकराद्रक्ष्यं च स्वक्षेत्रवत् संशोध्यं वणिनांगवच्च सततं वीक्ष्यं च सन्मित्रवत्।। बध्यं वध्यवदलथं न हि च विस्मयं हरेर्नामव. .. अवं सीदति पुस्तकं किल कदाप्येतद्गुरूणां वचः॥ श्री fol. 102A. क्रियारत्नसमुच्चय Kriyāratnasamuccaya 257 No. 69 A1882-83 Size — 104 in. by 41 in. Extent — 124 leaves, 15 lines to a page, 48 letters to a line. Description-Country paper. Devanagari characters.with prstha. mātrās, clear, bold and generally correct writing, margins carefully ruled in red; square blank left in the centre. Complete. Last fol. broken along the edges.
SR No.018105
Book TitleDescriptive Catalogue Of Manuscripts Vol 02
Original Sutra AuthorN/A
AuthorShripad Krishna Belvalkar
PublisherBhandarkar Oriental Research Institute
Publication Year1983
Total Pages366
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy