SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ C. Hemacandra Begins:- जयति जिनवर्धमानो नवो रविनित्यकेवलालोकः । अपहृतदोषोत्पत्तिर्गतसर्वतमाः सदाभ्युदितः॥१॥ श्रीहेमचंद्रसूरीशकृतव्याकरणादिह । बहूपयोगिधातूनां क्रियारत्नसमुच्चयं ॥२॥ श्रीदेवसुंदराभिख्यसुगुरूणां निदेशतः। - सूरिः श्रीगुणरत्नोयं कुरुते तस्य तुष्टये ॥ ३ युग्मं ॥ इह सदोपयोगिनां क्रियारत्नानां प्रयोगप्रकार बुभुत्सूनामुपकाराय वर्तमानादिदशविभक्तीनां सदादिकालत्रयविषयः प्रयोगविभागः पूर्वं तावनिरूप्यते॥ etc. Ends - The Ms. proper ends on p. 98a with the words - इति श्रीमत्तपाचार्यश्रीदेव सुंदरसूरिशिष्यश्रीगुणरत्नसूरिविरचितक्रियारत्नसमुच्चये नामधातवः। (in red ink). Then follows in 66 verses what the author styles श्रीगुरुपर्वक्रमवर्णन. It begins thus - अनंतं तदज्ञानं स हि निरुपमो दोषविलयो नतिः शक्रादीनामहमहमिकापूर्वमिह सा । विसंवादातीतं तदपि च वचो दैवतगणे न यस्मादन्यस्मिन्स जयतितरां वीरजिनपः ॥१॥ जयति विजितदोषः श्रीसुधर्मागणेशो १ जनितजनकजाया चौरबोधोथ जंबूः।२ प्रभवविभुरथो यश्चौर्यलब्धत्रिरत्नो ३ मखगतजिनबुद्धः सूरिशय्यंभवोतः ॥ ४ ॥ etc. etc. It is carried down to श्रीदेवसुंदर (verse 55) and his five disciples (57...... 59). It ends thus भूतभाविभवत्सरिक्रमरेणुकणोपमः । सूरिश्रीगुणरत्नाव्हस्तृतीयः समजायत ॥ ६०॥ श्रीसोमसुंदर इति प्रथिताभिधाना: सौभाग्यभाग्यविशदाः क्षमया प्रधानाः । तुर्याः सुधामधुरिमांचितवाग्विलासा: सूरीश्वरागणिगुणैः कृतनित्यवासाः ॥ ६१॥ श्रीसाधुरत्नाश्च ततो मुनींद्रास्तदद्भुतं यत्सुगुणा यदीयाः। नान्यत्र संतोपि जगज्जनानां सर्वत्र कर्णातिथयो भवंति ॥ २॥ " [Des-Cak Vol. II, Ph. II) -
SR No.018105
Book TitleDescriptive Catalogue Of Manuscripts Vol 02
Original Sutra AuthorN/A
AuthorShripad Krishna Belvalkar
PublisherBhandarkar Oriental Research Institute
Publication Year1983
Total Pages366
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy