SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ TA Grammar Begins -ॐनमः शांतिनाथाय । जगत्रितयनाथाय नमो जन्मप्रमाथिने । नयप्रमाणवायश्मिध्वस्तध्वांताय शांतये ॥ १॥ प्रत्याहारस्यादाविष्टदेवतास्तुतिवचनं मंगलार्थमुपातं ॥ मंगलं चाविनेनाभिप्रेतार्थसंसिद्धयर्थमिति ॥ उक्तं च । भादौ मध्येवसाने च मंगलं भाषितं बुधैः etc. Ends - चुरादयो धुः समाप्तः । इति पंचवस्तुके आख्यातवस्तु समाप्तम् ॥ सूत्रस्तंभसमृद्धतं प्रविलसन्न्यासोरुत्तक्षिति श्रीमद्वृत्तिकपाटसंपुटयुतं भाष्योघशय्यातलं । टीकामालमिहात्रुरुरूजु(? रुरुक्षु)रचितं जैनेंद्रशब्दागम प्रासादं पृथु पंचवस्तुकमिदं सोपानमारोहतात् ॥ कृतिरियं देवनंद्याचार्यस्य परवादिमथनस्य ।। शुभं भवतु etc. On leaf 7a, after the SRETT section we find - एक विरेक चतुरेकमेव त्रिस्त्रिस्तथैकं द्विरथापि षट् च । एकंच चत्वारि च पंच पंच चतुर्दशानां ग्रहणानि विद्धि । पंचमी गतिमापन्नं पंचतत्त्वार्थदेशिनं । प्रणम्य वचसां वक्ष्ये प्रपंचं पंचवस्तुकं ॥ रस्मत्रयप्रयोगातिशयकृशानुना कर्मेधनानि भस्मसाद्भावमुपनीय बा. प्रतिहतज्ञानदर्शनसाम्राज्यश्रियमनुपमामात्माधीनां कृत्वा कृतकृत्यतां मईबाईब्यपदेशमनुभूय ऋषिदेवनरेंद्रेभ्यः शरणमुपागतेभ्यो विनयविनतविग्रहेग्यो विग्रहविरहितेभ्यो हितार्थिभ्यः पंचानां तत्त्वार्थानां जीवादीनां स्वात्मसत्तासंबंधभाजां अंतरंगबहिरंगप्रत्ययसंनिधानसमाविर्भावितवृत्तिभिः सहक्रमभूभिर्व्यतिरेकैः प्रत्ययाभिधानानुगमनानुमितानुबंधनैरन्वयैश्च सह व्ययोदयध्रौव्यलक्षणां प्रवृत्तिं प्रतिक्षणमास्कंदतामव्यतिकोर्णस्वभावानां स्वतत्त्वं विधिवदाख्याय भूतार्थदर्शनप्रतिबंधितं मिथ्याज्ञानांधकारमपकृष्य धर्मामृतवचोमिः सभाजनसभाजनकरैः करैर्भासुरैः कमलिनी भास्वानिव परिषदं प्रहाथ जगत्रयस्याव्याहतमाधिपत्यमवाप्य अव्याबाधामनुपमामचिंत्यसारामपनीतदोषप्रपंचां पंचमीगतिमुपसे दिवान् यस्तं परमेष्ठिनं प्रणिपत्य जैनेंद्रव्याकरणमहार्णवावगाहने नावमिव सुविहितां प्रक्रियां पंचवस्तुकसंज्ञिकामनुवर्तयिष्यामः॥ तत्रादौ तावत्संधिलक्षणमनुवर्तयिष्यामः etc. which clearly shows the scope of Pañcavastu in relation to the Jainendra grammar.
SR No.018105
Book TitleDescriptive Catalogue Of Manuscripts Vol 02
Original Sutra AuthorN/A
AuthorShripad Krishna Belvalkar
PublisherBhandarkar Oriental Research Institute
Publication Year1983
Total Pages366
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy