SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ B. Jatnendra as t Age e-Samvat 1936. Author Of the text Devanandin otherwise called Digvastra and Pūjyapāda. He was a Jaina of the Digambara sect. The notes are anonymous. Subject - A new grammar in aphorisms, called from its extent Pañcadhyāyi or Pañcavastuka. Begins – श्रीसरस्वत्यै नमः । पूज्यपादेभ्यो नमः । = Ends t N लक्ष्मीरात्यंतिकी यस्य निरवद्यावभासते । देवनंदितपूजेशे नमस्तस्मै स्वयंभुवे ॥ १ ॥ सिद्धिरनेकांतात् || अइउण् ॥ ऋलृक् ॥ etc. - हलो यमां यमि खम् ॥ झरोझरिस्वे ॥ चतुष्टयं समंतभद्रस्य ॥ इति जैनेंद्रव्याकरणे पंचमाध्यायस्य चतुर्थः समाप्तः पादः पंचमश्चाध्यायः समाप्तः ॥ ५ ॥ इति पंचमाध्यायी संपूर्णा ॥ ये शब्दतंत्रनिपुणा वरकाव्यभव्यासत्तर्ककर्कशधियः समयाब्धिवित्ताः । युक्त्युत्कटप्रकटवादिविदारणोयं सद्वादिनं भुवननाथमनुप्रसिद्धम् ॥ १ ॥ संवत्सरे १७०४ कार्तिकमासस्य कृष्णपक्षीयायां सप्तम्यां भट्टारकश्रीनरेंद्रकीर्तिविबुधां शिष्यैः कविगमकिवादिवाग्मित्वगुणालंकृतैस्त्रैविद्यैर्वादिपदभृद्भिः श्रीजगन्नाथैः स्वोपज्ञम्पठितम् पंचकं पाठितल्लिखितं च तथा लिखितं संवत्सरे १९३६ का श्रावणमासे शुक्लपक्षे तृतीयायां लिखितं । तथा टप्पो भाद्रपदे कृष्णे तृतीयायां लिखितं शुभं भूयात् ॥ - Reference - Dr. Peterson's Ulwar Catalogue, Nos. 1133 and 1134. Also Madras Govt. Oriental Mss. Library, Catalogue, Vol. III, No. 1545. A 14 जैनेन्द्रव्याकरण- सूत्राणि No. 60 Size – 10 in. by 42 in. Extent -- 36 leaves, 11 lines to a page, about 36 letters to a line. Jainendravyākaraṇasuūtrāni 1055 1887-91-9
SR No.018105
Book TitleDescriptive Catalogue Of Manuscripts Vol 02
Original Sutra AuthorN/A
AuthorShripad Krishna Belvalkar
PublisherBhandarkar Oriental Research Institute
Publication Year1983
Total Pages366
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy