SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ મ - इति तदवयवाः केचन उपाध्यायेन गृहीताः । ततश्चैद्र व्याकरणं संजातमिति हरिभद्रः । यत्तु देवनं दिवौटिकं पूज्यपाद इतिीच्छंतस्तद्गुरुकाः B. Jainendra -प्रमाणमकलंकस्य पूज्यपादस्य लक्षणं । द्विसंधानकवेः काव्यं रत्नत्रयमपश्चिमं ॥ इति धनंजयकोषात्तदयुक्तं । नेति चेत्कथं जैनेंद्र मिति । द्वादशस्वरमध्यमिति चेन । इतरोपपदस्याभावात् । जैनकुमारसंभवद्गतिरिति चेत्र । कुमारवदिंद्रं प्रति श्लेषाभावात्तथारी सिकत द्धिताभावाश्च । तर्हि लक्ष्मीरात्यंतिकी यस्य निरवद्यावभासते । देवनंदितपूजेशे नमस्तस्मै स्वयंभुवयः (वे ) ॥ का गतिरिति चेत् । लक्ष्मीरात्यंतिकी पद्यमुपज्ञेशस्य किंतरां । ऐंद्रत्वय कि(?) तत्त्वार्थे मोक्षमार्गस्थपद्यवत् ॥ वेत्तेः सिद्धसेनस्य चतुष्टयं समंतभद्रस्यं ( ? ) प्रक्षेपोऽवीच्य (?) तास्फुटत्वाद्रात्रेः प्रभाचंद्रस्यवत् । देवनंदिमतांमोहः प्रक्षेपरजसोपि चेत् । चिराय भवता रात्रेः प्रभाचंद्रस्य जीव्यतां ॥ पंचोत्तरः स्ववानासीः । SSSSSS । प्रर्भेदोनग्नयस्य यः । विस्मयो रमयेः शिष्ट्वा स तं चेद्देवनं दिनं ॥ मिबादयश्चेत्प्रथमं यदि हैमे त्वपेक्ष्यते । कालापकादि न तथा पट्वेंद्र महतेः कृतिः ॥ etc. The whole passage is said to be found in वौटिकतिमिरोपलक्षणस्य तुर्येsaara etc. and in इति प्रसन्नचंद्रोत्पले | Naturally therefore the usual opening verse does not occur here. It may have been written at first, but is carefully painted over and the text proper begins thus - ॐ नमः पार्श्वय । त्वरितमहिमदूतामंत्रितेनाद्भुतात्मा विषममपि मघोना पृच्छता शब्दशास्त्रं । श्रुतमदरिपुरासीद्वा दिवृंदाग्रणीनां परमपदपटुर्यः संश्रिये वीरदेवः ॥ अष्टवार्षिकोपि तथाविधभक्ताभ्यर्थनाप्रणुन्नः स भगवानिदं प्राह ॥ सिद्धिरनेकांतात् । १। अइउण् । २ । etc.
SR No.018105
Book TitleDescriptive Catalogue Of Manuscripts Vol 02
Original Sutra AuthorN/A
AuthorShripad Krishna Belvalkar
PublisherBhandarkar Oriental Research Institute
Publication Year1983
Total Pages366
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy