SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ A. Katantra 59 Subject - This work like the arwalfeat is a short running com. on the Kātantra Sūtras, and differs from it only in the fact that the Nyāsa on it is also written by the original author. Begins - The first leaf gives a part of the वृत्ति शिष्यहिता on II. 3. 46. Ends - The शिष्यहिता ends on fol. 134 with these words:-द्धिमा मंगलार्थ ॥ भट्टोग्रभूतिकृतायां शिष्यहितायां वृत्तौ कृत्प्रकरणे षष्ठः पादः।। कृत्प्रकरणं समाप्तं ॥ कृतिर्महाकवेरुग्रभूतिभट्टस्य । The Nyāsa begins with these words - श्रीगणेशाय नमः श्रीगुरुभ्यो नमो यद्वाप्रश्मिभिर्बोधमागतम् । मोहध्वांतान्तर".."स्वांताश्चरणं तत्पदाश्रयम् ।। अथ ग्रंथः प्रारभ्यते लिखितुं । तत्रादौ। श्रीकंठाय महामोहध्वांतविध्वंसभानवे । भुवनारंभसंहारकारणाय नमो नमः ॥ ॐ वृत्तौ शिष्यहितायां ग्रंथारंभेस्ति सफलता यस्मात् । सत्यपरे मृदुमतये येषां शेषापि यंतुर(?)स्यैव ।। न्यायलवेपि च न तथा वृत्तावस्यां समस्ति तंत्रं च । तेह्य(?)स्यभिधातुमिदं सुलभपदा विरच्यतेसामिः ॥ अभिमतदेवताप्रणामपूर्विका प्रवृत्तिरिति सतामाचारमनुपालयन्वृत्तिकृबम स्करोति ।। श्रीकंठायेत्यादि ॥ etc. Colophon of the Nyasa - भट्टोग्रभूतिकृतौ शिष्यहितान्यासे शिष्यालोकामिधाने नामप्रकरणे सप्तमः पादः ॥ End - The last or sixth of the papar begins on the 10th leaf ____ from the end. The Ms. breaks in the middle of the पाद. Reference - No other Mss. of this work have been known to exist,
SR No.018105
Book TitleDescriptive Catalogue Of Manuscripts Vol 02
Original Sutra AuthorN/A
AuthorShripad Krishna Belvalkar
PublisherBhandarkar Oriental Research Institute
Publication Year1983
Total Pages366
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy