SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ A. Katantra 57. ...... numbered both with numeral figures and letters, from 31 only with numerical figures. Except for the loss of *" the 2 or 3 leaves noted above the Ms. is complete upto the end of the तद्वितप्रकरण. The rest is wanting.. Age - Samvat 1340. Author-Papdita Mahadeva, son of Dhundhuka. Subject - A gloss in Sanskrit and Prakrit on Durgasimha's Kātantra Vrtti. Begins - The Ms. at present begins with a part of the gloss on the verse देवदेवं-तिन । अन्यतोपि चेतिङः । प्रतिपूर्वाग्रमके क्वाप्रत्ययस्य etc. The original beginning as given by Dr. Kielhorn is - नमः श्रीसर्वज्ञाय ॥ प्रणम्य भारती देवीं गणेशं सर्वकामदं। दौर्गसिंह्यामिमां वृत्तौ शब्दव्युत्पत्तिमारभे ॥१॥ सटी...'कां सम्यक् बुवा शास्त्रकृदाशयं । अवेक्ष्य बहुशास्त्राणि व्युत्पत्तिबोधकानि च ॥ २॥ धात्वर्थमूलं बालानां व्युत्पत्तये समासतः। शब्दसिद्धाभिधावृत्तिर्महादेवेन रच्यते ॥ ३ ॥ अन्यशास्त्रेषु यदृष्टं लिखितं यन्मयाखिलं। क्षतव्यं तद्बुधैः सर्व यद्यपि स्यादपेशलं ॥४॥ तथा च । नत्वा श्रीशारदां देवीं दिव्यज्ञानामृतप्रपां। वक्ष्ये शैष्येषु शिक्षायै रूपसिद्धिक्रम क्रमात् ॥ १॥ तत्रादौ नमस्कारभणनं देवदेवमित्यादि ॥ Ends-The पंचसंधिs end on fol. 48b; the कारकप्रकरण on fol. 125b. The end of the Ms. as given by Dr. Kielhorn is - इति श्रीधुंधुकात्मजपंडितमहादेवविरचितायां शब्दव्युत्पादनायां वृत्तौ स्तोकरूपसिद्धिसहितायां वृत्तौं तद्धितप्रकरणं समाप्तमिति ॥ शुभं भवतु । संवत् १३४० वर्षे ज्येष्ठ शुदि ५ रवी श्रीदर्भावत्यां परीक्षिषीणाकेन दत्तोपाध्याय 4. पद्मचंद्रेण पुस्तिका लिखिता ॥४॥६॥ The fol. 175 with which the Ms. ends has the last wordsti भवाद्यर्थेषु इकण् सुस[Dos. Cap Vol, II, Ph. II]
SR No.018105
Book TitleDescriptive Catalogue Of Manuscripts Vol 02
Original Sutra AuthorN/A
AuthorShripad Krishna Belvalkar
PublisherBhandarkar Oriental Research Institute
Publication Year1983
Total Pages366
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy