SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ A. Katantra व्याख्यानप्रक्रिया Vyākhyānaprakriyā 316 No. 47 1875-76 Size - 6 in... by 84 in. Extent - 11 leaves, 22 lines to a page, 20 letters to a line. Description-Country paper, Sarada characters; legible and generally correct writing. The leaves are torn, but the text is intact. Red chalk used. Complete. Age -The Ms. is old in appearance. Author - Sasideva (?) Subject - A short metrical disquisiton on the method of interpre ting the Kātantra Sūtras, or rather the philosophy of exegetics common to all the systems and embodying the views of several teachers. Begins - ॐ श्रीभगवते वासुदेवाय । शिवायों नमः । प्रणम्य शंकरं शश्वच्छशिदेवः करोत्यथ । शिष्टानां, शब्दशास्त्रेस्मिन्ब्याख्यानप्रक्रियामिमाम् ॥ . क्वचिदात्मीयबंधैस्तु क्वचिदन्यकृतैर्यतः । व्याख्यादानेन ..........." तात्पर्य तथांशे मनसि स्थितम् ॥ सिद्धिः शास्त्रप्रवृत्तीनां संबंधकथनाचतः। ... तस्मात्सर्वेषु शास्त्रेषु संबंधः पूर्वमुच्यते ॥ ... सिद्धर्थ ज्ञातसंबंधं श्रोता श्रोत्रं प्रवर्त्तते। शास्त्रादौ तेन वक्तव्यः संबंधः सप्रयोजनम् ॥ संबंधमादौ विन्यस्य वा(? व्या )ख्याय तदनंतरम् । तच्छास्त्रपदविच्छेदस्ततः शास्त्रार्थमादिशेत् ॥ शाने तथा प्रकरणे शास्त्रव्याख्याविधावपि । ' चतुर्खेतेषु संबंधः कथ्यते शब्दपारगैः ॥ स बंध्यते (? संबध्यते) पदार्थानामन्योन्यं यत्र वृत्तयः। कार्यकारणभावेन संबंधः स उदाहृतः ।। निमित्तं कारणं प्रोक्तं कार्य नैमित्तिकं ततः। तयोः परस्परापेक्षा क्रियाभाव उदाहृतः॥ उपोदातस्तु संबंधो निमित्तं च प्रयोजनम् । करणं हेतुरित्युक्तः शब्दहेत्वर्थवाचकाः ॥ .
SR No.018105
Book TitleDescriptive Catalogue Of Manuscripts Vol 02
Original Sutra AuthorN/A
AuthorShripad Krishna Belvalkar
PublisherBhandarkar Oriental Research Institute
Publication Year1983
Total Pages366
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy