SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ A. Katantra Begins - (fol. 118) ॐ श्रीगुरवे सरस्वतीरूपाय नमः ॥ ॐ कारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा गंडौ भित्वा विनिर्जातौ तेनोभौ मंगलावहौ ॥ ॐ नमः त्रिपुरसुंदजै( °W ?) ॥ ॐ अथ परस्मैपदानि नव अथशब्दा अनंत (र्या)र्थः मंगलार्थश्च संज्ञाधिकारोयम् वर्तमाना ति तम् अंति इत्यादिषु उपतिष्ठते यानित ऊवं प्रत्ययाननुक्रमिष्यामस्तेषु यानि नव नव वचनानि तानि परस्मैपदसंज्ञानि भवंति परस्मैपदसंज्ञायाः क प्रयोजन शेषः कर्तरि परस्मैपदमित्यादिषु षडाद्याः सर्वधातुकमित्यत: प्रागयमधिकारः ॐ पराण्यात्मने अयं अपि संज्ञाधिकारः ते अते अंते इत्यादि Ends - (fol. 66, first paging) अपि जिगीषायां दिवः॥ हीघ्रात्रोन्दतदविदां वा क्षैस्तमुषि पदां मवावः । निर्वाणो वातेः। भित्तर्णवित्ताः शकला धमलभोगेषु । अनुपसर्गात्फुलवक्षीबकृशोल्लाघा अवर्णाडटौ वृद्धिः ॥ इति लघुवृत्तौ कृत्प्रकरणे धातुसंबंधेय पादः षष्ठः ॥ ६ ॥ समाप्तः॥ संवत् ७० आषाढवति(? दि) अष्ठम्यां मंगल वासरान्वितायाम् ॥ शुभम् ॥ ॥ ॥ Ends - (fol. 117) बाहुशब्दांतात् स्त्रियामूङ् भवति संज्ञायां विषये भद्रबाहूः संज्ञायामिति किं वृत्तबाहुरियं ॐ वलोपः श्वशुरस्य च उश्च अश्च तोड्ढवयोः लोपः श्वशुरशब्दात् अङ्क प्रत्ययो भवति अंत्यस्य अकारस्य उकारस्य च लोपो भवति श्वशुरस्य स्त्री श्वश्रूः ॐ इति लघुवृत्तौ नामप्रकरणे स्त्रीप्रत्ययपादः सप्तमः ॥ ७ ॥ शुभम् ॥ Ends - इंति लघुवृत्तौ कृत्प्रकरणे धातुसंबंधपादः षष्ठः ॥६॥ ॐ संवत् ७० श्रावति अष्टभ्यां परे नवम्यां गुरुवासरायां राजानजनार्दनेन लिखितं शुभं ॥ ॐ सूत्रधातुगणोणादिवाक्यालिंगानुशासनं । आगमप्रत्ययादेशा उपदेशः प्रकीर्तितः॥ ॐ श्रावणे लिखितं कलापममलान् राज्ञि जनार्दनेन काश्मीरप्रतापनाम्नि परित: संवत्सरं शासति सप्ताशिति मया गुरुदिने योगेस्थिरे शाश्वते बोधार्थ अष्टमी दिने च भरणे श्रीकृष्णत्वत्सीवया ॥ ॐ यादृशं पुस्तकं दृष्ट्वा तादृशं लिखितं मया । __ यदि शुद्धमशुद्धं वा मम दोशो(षो) कदाचन ॥ भद्रं पश्येम प्रचरं च भद्रम् ॥ शुभम् ॥ .
SR No.018105
Book TitleDescriptive Catalogue Of Manuscripts Vol 02
Original Sutra AuthorN/A
AuthorShripad Krishna Belvalkar
PublisherBhandarkar Oriental Research Institute
Publication Year1983
Total Pages366
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy