SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ A. Katantra 31 Description -Country paper, Devanagari characters, clear and legible writing. Fairly accurate and complete. The first and the last three or four leaves, especially the first and the last, rather damaged. Age - Samvat 1791. Begins -गंभीरमधुरापारशब्दसागरमंदिरं । धीरं मंदरवद्वीरं सेवे सद्गुणसुंदरं ॥१॥ श्रीपार्श्वनाथाय नमः । सिद्धो वर्णसमानायः etc. We have in this Ms. also the same three verses at the close of the sixth Pāda of Nouns. Ends - अवर्णादूटो वृद्धिः । इति कृत्सूत्रतः षष्ठः पादः ॥ ॐ नमः पार्थाय । समाप्ताः कृतः॥ The Unadipada of No. 281 of 1875-76 [ = Serial No. 22 above] is here called simply कृत्सूत्रतः पंचमः पादः. Then follow the Unadisutras, which begin on fol. 28b. नमस्कृत्य गिरं भूरि शब्दसंतानकारिणं । उणादयोभिधास्यते बालव्युत्पत्तिहेतवः ॥ १॥ कृवापाजिमि etc. and end (fol. 33b) - शब्दानामनंतत्त्वाव्युत्पत्तिदर्शितास्ति न हि येषां तेषां तज्ञैः कार्यमुत्पाद्यं युक्तितो धातोः ॥१॥ इत्युणादौ सूत्रतः प्रकीर्णकपादः पंचमः ॥ समाप्ता झुणादयः। After which again follows an enumeration of some परिभाषाs of कातंत्र grammar, although they may as well be said to belong to all grammars. The first of these is एकदेशविकृतमनन्यवत् (fol. 33b) and the last लक्षणसंनिपाते तदनुपरोज्य कार्यम् (fol. 35a)। इति कातंत्रे परिभाषासूत्रसंदोहः समाप्तः । Lastly follows the Siksā of the Kātantra grammar, which begins -(extending to some 7-8 lines) अष्टौ स्थानानि वर्णानामुरः कंठः शिरस्तथा । जिन्हामूलं च दंताश्च नासिकोष्ठौ च तालु च ॥१॥ . and ends (fol. 35b) हकार(२)पंचमैर्युक्तमंतस्थाभिश्च संयुतं । उरस्यं तं विजानीयात्कंठ्यमाहुरसंयुतं ॥१॥ इति कातंत्रे शिक्षासंदोहः समाप्तः ॥ मिति चैत्रशुक्लनवमी भोमवासरे संवत् १७९७.
SR No.018105
Book TitleDescriptive Catalogue Of Manuscripts Vol 02
Original Sutra AuthorN/A
AuthorShripad Krishna Belvalkar
PublisherBhandarkar Oriental Research Institute
Publication Year1983
Total Pages366
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy