SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ 330 Grammar Ends - At the end of the first Pada (fol. 11a) we find the प्रशस्ति : यद्दोमंडलकुंडलीकृतधनुदंडा न सिद्धाधिप क्रीतं वैरिकुलात्त्वया किल दलत्कुंदाघदातं यशः। भ्रांत्वा त्रीणि जगंति खेदविवशं तन्मालवीनां व्यधाद आपांडोस्तनमंडले च धवले गंडस्थले च स्थितिं ॥१॥ कलिकालसर्वज्ञाय प्रभुश्रीहेमसूरये नमः॥ At the end of the 2nd Pāda we meet with : द्विषत्फुरक्षोदविनोदहेतोर्भवादवामस्य भवद्भजस्य । अयं विशेषो भुवनैकवीर परं नयत्काममपाकरोषति (?) कलिकालसर्वज्ञाय प्रभुश्रीहेमसूरये नमोस्तु ॥ The fourth Pada ends (fol. 45b) :सिद्धग्रहणं मंगलार्थ ॥ ततो द्यायुष्मच्छ्रोतृकता अभ्युदयश्चेति ॥ इत्याचार्यश्रीहेमचंद्रविरचितायां० (i.e. सिद्धहेमचंद्राभिधानस्वोपज्ञशब्दानुशासनलघुवृत्तौ) अष्टमस्याध्यायस्य चतुर्थः पादः समाप्तः॥ आशीद्विशांपति(?)रमुद्रचतुःसमुद्र मुद्रांकितः क्षितिभरक्षमबाहुदण्डः । श्रीमूलराज इति दुर्धरवैरिकुंभि कंठीरवः शुचि चलुक्यकुलावतंसः ॥१॥ तस्यान्वये समजनि प्रबलप्रताप तिग्मद्युतिं (तिः) क्षितिपतिर्जयसिंहदेवः । येन स्ववंशसवितर्यपरं सुधांशो श्रीसिद्धराज इति नाम निजं व्यलेखि ॥२॥ सम्यग्निषेव्य चतुरश्चतुरोप्युपायान् जित्वोपभुज्य च भुवं चतुरन्धिमात्रां। विद्याचतुष्टयविनीतमतिर्यतात्मा . ____ काष्टामवाप पुरुषार्थचतुष्टये यः ॥३॥ तेनातिविस्तृतदुरागमविप्रकीर्ण __ शब्दानुशासनसमूहकदर्थितेन। अभ्यर्थितो निरुपमं विधिवयधत्त शब्दानुशासनमिदं सु(? मु )निहेमचंद्र(:)॥४॥ Reference - India Office Catalogue, No. 811. Also see Ms. No. 11 of 1877-78 [=Serial No. 127 above].
SR No.018105
Book TitleDescriptive Catalogue Of Manuscripts Vol 02
Original Sutra AuthorN/A
AuthorShripad Krishna Belvalkar
PublisherBhandarkar Oriental Research Institute
Publication Year1983
Total Pages366
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy