SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ 320 Grammar Description - Country paper, Devanāgarl characters with partial पृष्ठमात्राs. Very small, but clear, legible and fairly accurate writing. Margins carefully ruled in red, red chalk used; square spaces left blank in the centre. Complete. Age-Samvat 1675. Author - Naracandrasūri, pupil of Maladbāri. Subject -A com. on the 8th Adhyaya of Hemacandra's Sabdānu sāsana. Begins - नमः सरस्वत्यै ॥ ॐ नमः श्रीगणेशाय ॥ प्रणम्य परमं ज्योतिर्योतिताशेषवाङ्मयम् । सिद्धहेमाष्टमाध्यायरूपसिद्धिर्विधीयते ॥१॥ इह च यथा संस्कृतलक्षणे धातुप्रत्ययादिसिद्धायां प्रकृतौ प्रकृतौ पश्चाद्विभक्त्यादिविधिस्तथा प्राकृतलक्षणेपि प्रायः प्राकृतलक्षणसिद्धां प्रकृतिमाधाय तदनंतरं विभक्त्यादिप्रक्रिया कर्त्तव्या ॥ नान्यथा । रूपसिद्धिक्रमभंग प्रसंगात् ।। अथ प्रा० ॥ etc. Ends - इति श्रीमलधारिशिष्यश्रीनरचंद्रसूरिविरचिते प्राकृतप्रबोधे चतुर्थः पादः समाप्तः ।। शुभं भवतु ॥ कल्याणं च ॥ लेखकवाचकयोः शुभं कल्याण भूयात् ॥ श्री॥ नानाविधैर्विधुरितां विबुधैः स्वबुद्ध्या तां रूपसिद्धिमवलोक्य "..." शिष्यैः । अभ्यर्थितो मुनिरनुज्झितसंप्रदाय मारभ्य मेनमकरोन्नरचंद्रनामा ॥१॥ एवं ग्रंथाग्रं १५०० ॥छ ।। संवत् १६७५ वर्षे वैशाषवदि १३ शुक्र श्रीवटपमहानगरे लिखापितं ।। श्रीः ॥ श्रीसकलसंघाय ॥ श्रीसर्वज्ञाय नमः ।। Then follows one more line giving particulars about the scribe, which being painted over by yellow pigment, is quite illegible. Reference – The work is also called Prākstādipikā. See the next number. See Jinaratnakosa, Vol. I, p. 278.
SR No.018105
Book TitleDescriptive Catalogue Of Manuscripts Vol 02
Original Sutra AuthorN/A
AuthorShripad Krishna Belvalkar
PublisherBhandarkar Oriental Research Institute
Publication Year1983
Total Pages366
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy