SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ 304 Grammar The text is written in the centre and the commentary on both sides of it as usual. Practically complete except for the 2 missing leaves. Age - Samvat 1892. Author -The text by Yatisa and the commentary called व्युत्पत्ति fara for by a pupil of the author. Subject - The work is intended to convey to young learners in a succinct and metrical form the salient teachings of grammar. Begins - Text - ॐ तत्सत् ॥ तां भवानीं भवानीतक्लेशनाशविशारदाम् ॥ शारदां शारदाभोजसितसिंहासनां नुमः ॥१॥ प्रत्याहारोत्राद्यन्ताभ्याम् हस्वादिरेकमात्रादिः । तुल्यास्यादि सवर्ण अण्उदित्सवर्णसंज्ञा स्यात् ॥२॥ Commentary - ॐ तत्सत् ॥ जयंति त्रिजगच्छ्रीमद्यतीशपदरेणवः ॥ सत्वोत्क(कनिष्कर्षवर्षिण्यः कामधेनवः ॥१॥ इह सकललोकानुग्रहविग्रहोस्मद्गुरुः श्रीमद्यतीशाभिधानः सर्वशास्त्रविषयझटितिव्युत्पत्तिहेतवे तत्सारमुद्दिधीर्षुरादौ व्याकरणसारमुद्धरन्मंगलमाचरति॥ तामिति ॥ Ends - स्त्रीप्रत्यय, fol. 89, Commentary - इति स्त्रीप्रत्ययव्याख्या ।। इत्यन्वर्थाऽत्यर्थश्रीमद्धीमद्यतीशगुरुमूर्तेः ॥ गुरुकरुणाविर्भावो व्याकरणे() शब्दसाराख्यः ॥१॥ अव्युत्पन्नव्युत्पत्यर्थः शाब्दः सारोद्धारोऽन्वर्थः ॥ यस्यैकान्ताऽत्यन्ताऽभ्यासाद्राक् पांडित्यप्रागल्भ्यम् ॥२॥ . संवत् १८९२ ज्येष्ट शुति ३ ॥ "Ends - Text - ___ वर्तमानस्य सामीप्ये भूते वापि भविष्यति ॥ इति लकारार्थप्रक्रिया ॥ तत्सत् ॥ Ends-Com. -इति विद्वच्छिरोमणिश्रीमदन्वर्थयतीशाभिधानविनिर्मितशब्दसार टीकायां व्युत्पत्तिचिन्तामणावाख्यातवृत्तिः ॥ ज्येष्ठ शुक्ल ३ शनौ संवत् १८९२ तत्सत् ॥
SR No.018105
Book TitleDescriptive Catalogue Of Manuscripts Vol 02
Original Sutra AuthorN/A
AuthorShripad Krishna Belvalkar
PublisherBhandarkar Oriental Research Institute
Publication Year1983
Total Pages366
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy