SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ G. Minor Grammars 295 जडानां सुखबोधार्थ कृतवान् वाक्यविस्तरं । । हास्यपूर्वं हि धीराणां ग्राह्यश्चेदोषवर्जितः ॥ २ ॥ देवगुरो[रधीयाना दुस्तरं शब्दसागरं । दिव्यवर्षसहस्रांते नापुः पारमकोविदाः ॥३॥ ये धीरा दोषनिर्मुक्ता बुद्धिर्येषां हि लक्षणे। इदं प्रसिद्ध संप्राप्य प्रयांति परमां गतिं ॥४॥ लक्षणक्षणसंयुक्तमाम्ना( ? )वेश यो द्विजः। स्वर्गलोकमनुप्राप्य स्तूयते विबुधैर्धवम् ॥ ५॥ .. .. .. शिरोहीनो यथा देही वेदा व्याकरणाहते। नाभाति लोके श्लाघ्योपि यस्माद्व्याकरणानमः(?)॥६॥ ग्रंथान् व्याख्यानकामानां विप्राणां वाक्यवेदिनां। शर्ववर्मकृतं शास्त्रं यो वेद न स मुह्यति ॥७॥ इति श्रीनगरमहास्थानवास्तव्यनागरज्ञातीयकौशिकान्वयव्याससर्वदेवसुतपंडितरामविरचितं शब्दकारकसमासतद्धितक्रियाकृत्प्रयोगाणां लौकिकभाषया विहितं वाक्यविस्तरं समाप्तमिति भद्रं भूयात् ॥ The Section called to consits of various words topically arranged : e.g. अन्नप्रभेदाः, वृक्षप्रभेदाः, पशुसंज्ञाः, वसभेदाः, भायुधभेदाः etc. The author in places quotes from भारवि, नैषध, हलायुध, विश्वप्रकाश and many others. Reference - This is the only Ms. of Vākyavistara mentioned by -Aufrecht (Catalogus Catalogorum II, p. 132). विदग्धबोध Vidagdhabodha 647 No. 257 1891-95 Size - 94 in. by 44 in. Extont - 17 leaves, 8 lines to a page, about 32 letters to a line. Description -Country paper. Devanagari characters, bold and legible writing, often incorrect. Complete,
SR No.018105
Book TitleDescriptive Catalogue Of Manuscripts Vol 02
Original Sutra AuthorN/A
AuthorShripad Krishna Belvalkar
PublisherBhandarkar Oriental Research Institute
Publication Year1983
Total Pages366
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy