SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ G. Minor Grammars Ange-Sanivat 1928. Author - Vinayasāgara, son of Bhima, and pupil of Kalyāna sāgara, wrote the Bhojavyākaraņa for Bhojadeva, King of Kachehha. Subject - An elementary treatise on grammar, metrical in form. The arrangement of subjects is quite similar to that followed in the Siddhānta-Kaumudi. The work seems to consist of three books or vrtti-s, of which thuis M$. contains only the first and the third. The first book ends with the Taddhita-prakarana; while the third deals with the Krt suffixes. Begins - श्रीविघ्नहर्त्रे नमः ॥ प्रणम्य लोकेशमनंतशक्ति श्रीसारदाया वचनप्रसादात् ॥ श्रीभारमल्लात्मजभोजतुष्टयै विरच्यते व्याकरणं नवीनं ॥१॥ Ends - रकारादीनि नामानि श्रृण्वंतो मम पार्वती। मनः प्रसन्नतामेति रामनामानिशंकया ॥२७॥ अंतर्भूतानि सूत्राणि राजते पद्यरादिषु ॥ अत्र द्विरेफमालासु पद्मानीव सरोवरे ॥२८॥ लोकाछेषस्य सिद्धिः स्यान् मातरादेः सविस्तरं । शब्दस्य ग्रंथभूयस्त्वभयानाल्लेखि भाषया ॥२९॥ सकलसमीहित(क? )रणं हरणं दुःखस्य कोविदाभरणं । श्रीभोजव्याकरणं पठन्तु तस्मात्प्रयत्नेन ॥ ३०॥ श्रीधर्ममूर्तिपदमामसराजहंसः कल्याणसागरगुर्जयताद्वरायां ॥ शिष्यः समग्रजनचित्तविनोदकारी ___यस्यास्ति सद्विनयसागरनामधेयः ॥३१॥ श्रीभारमल्लतनयो भुवि भोजराजो - राज्यं प्रशास्ति रिपुवर्जितमिंद्रवद्यः । तस्याज्ञया विनयसागरपाठकेन सत्यप्रबंधरचिता सुतृतीयवृत्तिः ॥३९॥ Colophon - इति श्रीविनयसागरोपाध्यायविरचिते श्रीभोजव्याकरणे तृतीयवृत्तिः समाम ॥३॥ संवत् १९२८......
SR No.018105
Book TitleDescriptive Catalogue Of Manuscripts Vol 02
Original Sutra AuthorN/A
AuthorShripad Krishna Belvalkar
PublisherBhandarkar Oriental Research Institute
Publication Year1983
Total Pages366
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy