SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ G. Minor Grammars 294 Author - Narahari. Subject - An elementary treatise giving the nouns, terminations of the feminine, indeclinables, Samasas, Krdantas, Tadddhitas and Dhātus of use in reading the Pasca Kāvyas in the order of Raghu, Kumāra, Kirāta, Māgha and Naisadha. Begins - श्रीनारायणतीर्थेभ्यो विदित्वा पाणिनेर्मत। सद्योविभक्तिज्ञानाय कश्चिन्मार्गः प्रदर्शितः॥१॥ व्याख्याने पंचकाव्यानां नेह व्याकरणांतरं ।। अपेक्षितमतो हेतोः शास्त्रमेतत्सुखावहं ॥२॥ नरहरिविहितं बालबोधं कृ(त?) संकेतं पठति नरो यः। दशभिर्दिवसैवैयाकरणो भवति न कार्यः संशयलेशः ॥३॥ पंचकान्यक्रमेणोक्ताः शब्दस्त्रीप्रत्ययाव्ययाः । समासकारककृतस्तद्धिता धातवस्तथा ॥४॥ संक्षिप्तं सुगमार्थं च सः(?) प्रत्ययकारक। बालबोधसमं शास्त्रं न भूतं न भविष्यति ॥५॥ Ends – बालबोधः संक्षिप्तः सुगमार्थः ॥ इति सर्वथा नोपेक्षणीयस्तादृशोप्यसौ भूय. .. सीनां विविधानां पदव्युत्पत्तीनां करणमिति धातुरूपाण्यपि लिखित्वा Reference -Aufrecht mentions (Catalogus Catalogorum II, p. 843; III, p. 79) only this and the following manuscript of this work. बालबोधव्याकरणम् Bālabodha-Vyākaranam ' 244 No.254 1895-98 Size --- 8t in. by 4 in.. . Extent -(23-1 -) 22 leaves, 12 lines to a page, about 30 letters to a line.
SR No.018105
Book TitleDescriptive Catalogue Of Manuscripts Vol 02
Original Sutra AuthorN/A
AuthorShripad Krishna Belvalkar
PublisherBhandarkar Oriental Research Institute
Publication Year1983
Total Pages366
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy