SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ 218 Grammar सुबोधिका Subodhika सारस्वतप्रक्रियाटीका Com. on Sārasvataprakriyā 291 No. 242 1880-81 Size - 114 in. by 44 in. Extent - 28 leaves, 16 lines to a page, 60 letters to a line. Description - Country paper. Devanāgari characters with partial पृष्ठमात्राs, clear and legible writing, generally correct. Margins ruled in black, square blanks in the centre. Worm-eaten and damaged in places, red chalk used. Complete. Age-Sanivat 1554. Author -Amrta Bharati. Subject - Commentary on the Sarasvataprakriyå of Anubhūtisva. rūpācārya. Begins -जिनं नस्वा॥ यत्पादपद्वितयस चिंता चिंतामणिचिंतितदानवक्षा। प्रत्यूहराशिं विलयं विनेतुं ढोढं गणेशं तमहं नमामि ॥१॥ गुरुं गुल्गुणोदारं नत्वाद्वयसरस्वतीम् । सरस्वतीप्रक्रियायाः कुर्वे व्याख्या सुबोधिकां ॥२॥ चिकीर्षितप्रक्रियाया अविनेन परिसमाप्त्यर्थ इष्टदेवतानमस्कारलक्षणमंगला चरणपूर्वकं चिकीर्षितं प्रतिजानीते । प्रणम्येति ॥ Ends - तेरापीते पंकजे चरणकमले यस्य । स तथा । यश्चरेंद्रनगरीप्रभाषितं यच्च वैमलसरस्वतीरितं । तन्मय(या)त्र लिखितं तथाधिकं किंचिदेव कलितं स्वया धिया ॥१॥ कृता मया वोकृतभास्तीतिमाना गणेशनिसरोजभाजा । प्रयोगसिद्ध्याक(v.1.ग)तसंशयानां सुबोधिकेयं समुतासुबोधं ॥२॥ इति श्रीसुबोधिकायां सारस्वतढीकायां परमहंसपरिव्राजकाचार्यश्रीगमृत. भारती श्रीचरणविरचितायां कृस्प्रत्ययविभागः समासः ॥ समाप्तेयं सारस्वत. टीका ॥ श्रीभारती चिरं जयति ॥ संवत् १५५४ वर्षे श्रीबृहत्खरतरगडे
SR No.018105
Book TitleDescriptive Catalogue Of Manuscripts Vol 02
Original Sutra AuthorN/A
AuthorShripad Krishna Belvalkar
PublisherBhandarkar Oriental Research Institute
Publication Year1983
Total Pages366
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy