SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ 200 Grammar As:-Samvat 176(१). Author - Mādhavabhatta, son of Srikāhnu, and pupil of Sriranga. Subject - A commentary on the Sarasvati-prakriyā. Begins - श्रीमद्विष्णुपदाजमङ्गुलिदलं सद्ज्ञानकिंजल्कितं पीयूषोम्मकरंदमुद्यदसमाभाराजितं स्त्रोद्यतं । योगीशामरकिंकरालिनिवहः पेपीय्यमानं मुदा ज्ञानानंदभरप्रदायि नितरां संचिंतये संविदे ॥१॥ वागीशतामज्ञतमोऽपि यस्याः कृपाकटाक्षेक्षणतः प्रयाति । सा मे मतिं स्फारयतादवश्यं वाग्देवता संनमतस्तदंली(नी?) ॥२॥ श्रीकाहनामा द्विजराजराजिकीर्तिर्द्विजातिः श्रुतिशास्त्रविज्ञः। सुतं सती नायकदेवकांबाप्यसूत सद्धर्ममिव श्रुतियं ॥३॥ ब्रह्मापि जिलोभवति स्वकृत्ये नितांतमप्राप्य यतः प्रसादं । विनेश्वरो मे विगतांतरायं साध्यं स साध्यानमतस्तदंती(? ब्री) श्रीरंगरंगायति यत्प्रसादात् श्रीरंगरंगा च(श्च )गिरोंगरंगाः। मतिं मनीषी तनुतां गुरुमै श्रीरंगनामा नमतस्तदंली(? ब्री) ॥५॥ बुद्धाध्या गुरुशासनाचतगुरुाकृत्य गाधार्णवात् सत्सारस्वतनौश्रितः सुमतिदः श्रीपाणिनीयोत्सटः (?)। सोहं साधु समुद्धरे सुमनसा संतोषयित्री सदा सत्कंठाभरणाय माधवसुधीः सिद्धान्तरत्नावली ॥६॥ सारस्वतं मत्यनुसारतस्तत् प्रक्षेपकालुष्यनिरासहेतोः। व्याख्यामहं व्याकृतमप्यनल्पैः हास्यो न च स्यां गुणगृह्यसद्भिः ॥७॥ तत्र सारस्वतीं प्रक्रियामृजु चिकीर्षुः श्रीमदनुभूतिस्वरूपाचार्यः etc. Ends - इति श्रीसरस्वत्या प्रणीता प्रक्रिया समाप्तेत्यर्थः । श्रीजानार्दनिवत्सराजतनयः श्रीकाहनामा सुतं यं श्रीनायकदेविकापि सुधियं प्राजीजनन्माधवं । तस्य व्याकरणार्णवैकतरणेः सारस्वतीयोत्तमव्याख्यायामगमत् कृतोऽप्यवसितिं (विष्णुमुदेऽस्तु साविरति मैं ?) सिद्धांतरत्नावली ॥ यत्सूत्रितं सूत्रकृता च वाथैः विभज्य योगं च मयानुमूलं । व्याख्यातमेतत्सुधिया सुखाय व्युत्पत्तये स्तोकधियामपीह ॥२॥ टीकांतरे भूपसि सत्यपीवं सारस्वते स्वास्सुमनोमनोहरा । भानाविधे सत्यपि मिष्टवस्तुन्यहो सतामिष्टतमा सितैव ॥३॥ एतद्यथामति मयाल्पधियानुमूलं म्याख्याम्यि विस्तारभयादिह किंचिदल्पं ।
SR No.018105
Book TitleDescriptive Catalogue Of Manuscripts Vol 02
Original Sutra AuthorN/A
AuthorShripad Krishna Belvalkar
PublisherBhandarkar Oriental Research Institute
Publication Year1983
Total Pages366
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy