SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ E. Sarasvata 267 modern fashion. The edges of the first few pages rather worm-eaten. Generally correct and complete. Marginal notes in some places written very carelessly. Age-Samvat 1916. Author - Jinacandra or Jinendra. Subject - A short running gloss on Sārsvata Sūtras. Begins - श्रीहरिर्जयति । श्रीमद्गुरुपदांभोज नत्वा शब्दार्थसिद्धये । सरस्वत्युक्तसूत्राणां कुर्वे सिद्धांतरत्नकं ॥१॥ भइउल समानाः । अइउऋल एते पंचवर्णाः समानसंज्ञाः स्युः etc. Ends - वर्णात्कारः अकारः हकारः । रादिफो दा(? वा) रेफः रकारः । इत्युणादयोऽ परिमिताः प्रयोगमनुसृत्य प्रयोक्तव्य(? व्या) निपात्याश्च । लेकाछेपस्य सिद्धिः॥ इति कृत्य क्रिया। श्रीसागरेंदुपतद्( ? )प्रसादेन जिनेंदुना । सम्यक सिद्धांतरत्नाख्यं कृतं शब्दानुशासनम् ॥१॥ प्रयुक्ताः प्रायशः प्राज्ञैर्ये च योगार्थबोधकाः । शब्दाश्च संग्रहस्तेषामनंतः शब्दवारिधिः ॥ २ ॥ इति श्रीसिद्धांतरत्ने शब्दानुशासने कृदंतवृत्तिः परिपूर्तिमगात् । मीती ज्येष्ठशुक्लसष्ठयां भौमवासरे संवत् १९१६ लिप्यकतामगनीरामब्राह्मण गौड सवा" जयनगरमध्ये श्रीब्रह्मणेश्वरसंनिधौ। Reference - Dr. Peterson's Ulwar catalogue No. 1219, extract 277. This work, as stated in the Jinaratnakosa, (Vol. I, Part I, p. 439), is probably identical with SiddhantaratņikaVyākarana which was published by 1 ) Jinajñānabhāņdāra Samaja, Visanagar (Gujarat), Sam. 1966, and 2) also in the Yasovijayaji Jaina Granthamala, Bhavnagar, 1930 A. D. Siddhantaratna सिद्धान्तरत्न No. 230 260 1895-98 Size -81 in. by 4 in.
SR No.018105
Book TitleDescriptive Catalogue Of Manuscripts Vol 02
Original Sutra AuthorN/A
AuthorShripad Krishna Belvalkar
PublisherBhandarkar Oriental Research Institute
Publication Year1983
Total Pages366
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy