SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ 1260 Description Ends Country paper. Devanagari characters, bold and legible handwriting. Margins ruled by a different writer. Correct and complete. - - Age – Samvat 1874. Author - -(Mādhava). Subject - Derivation of words according to the Sarasvata grammar. Begins - ॐ नमः । Grammar गोपीशं गोपिकागोतं सादरं वनमालिनं । लसत्पीतांबरं ध्यात्वा सहितं गोपबालकैः ॥ १॥ निष्पादनं तु शब्दानां यथार्थ लिख्यते मया । गुरुं प्रणम्य शिष्याणां विनोदाय ममैव च ॥ दिव क्रीडादिषु । दिवादिः दीव्यतीति देवः । etc. अहिछत्रसमुद्भूतः फनूभट्टाभिधोभवत् । विद्वांस्तस्यात्मजश्चासीद्विश्वरूपाभिधो बुधः ॥ १ ॥ तस्य पुत्रो हरिजित्कनिष्ठो माधवस्तथा । तेन निष्पादिताः शब्दाः सरस्वत्याः प्रसादतः ॥ २ ॥ खनागरसुभूय (स्त्य ? ) क्त्वा द्वेयने ह्युत्तरे तथा । ग्रीष्मे ज्येष्ठे सिते सौम्ये ह्येकादश्यां तवेपुरे ॥ ३ ॥ त्रिभिर्विशेषकम् ॥ इति श्रीदेवप्रभृतिषु युष्मदस्मन्मयशब्दनिष्पादनं सारस्वतस्य समाप्तम् ॥ संवत् १८७४ etc. सिद्धान्तचन्द्रिका No. 223 Siddhantacandrika 498 1884-87 Size - 10 in. by 51⁄2 in. Extent ~ (65+86 + 2 = ) 153 leaves, 10 lines to a page, about 27 letters to a line. Description-Country paper. Devanagari characters, bold and legible writing. Marginal notes on the first one or two leaves. Generally correct. The पूर्वार्ध and the उत्तरार्ध aate
SR No.018105
Book TitleDescriptive Catalogue Of Manuscripts Vol 02
Original Sutra AuthorN/A
AuthorShripad Krishna Belvalkar
PublisherBhandarkar Oriental Research Institute
Publication Year1983
Total Pages366
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy