SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ 254 Ends Grammar श्रीमत्पतंजलिनैव | सूत्राणि च पाणिनीयानि सारस्वतानि वेति न कश्चिदति विशेषः । एककार्यत्वात् । तत्र शास्त्र लाघवाय प्रत्याहारा ग्राह्याः । प्रत्याहियंते संक्षिप्यते वर्णा एष्विति प्रत्याहारास्तदर्थं चादौ वर्णपरिगणकानि सूत्राणि प्रणीयंते || अइउऋल समानाः ॥ At the end of the f section we find - सिंहपृषोदरचामुंडादिशब्दा निर्वक्तव्यास्तत्र न संस्काराग्रहः । यथोक्तं निरुक्तद्वितीयाध्याये | अथ निर्वचनमित्यारभ्य अप्यक्षरवर्णसामान्यान्निर्ब्रयां नत्वेव न निर्ऋयां न संस्कारमाद्वियेतेति ॥ एतेन यदुक्तं लौकिकायेति । क्वचिदिति । वर्णेति । वर्णागमो गवेंद्रेति । वर्णविकारेति । पद्यपंचकं परमहंसश्रीमदनुभूतिलिखने क्षीरे नीरमिव प्रक्षिप्तमिति मंतव्यं ॥ ईदृशं चान्यदपि क्षीरं ज्ञानाग्निमधिश्रयणीयं तथा च सुरसं भवति ॥ श्रीदक्षान्वयमा धुर विप्रद्वारिकतनूजेन । संधिविषयसूत्रार्थः प्रकाशितस्तर्कतिलकेन । इति संधिः ॥ The last verse is the usual colophon, the first line sometimes being changed into श्रीमोहनमधुसूदनयवीयसा section commences on fol. 28a, and ends on The fol. 38a. - · रादिफः । रेफः ॥ इकश्तिपौ धातुनिर्देशे । पचिः । नंदिः । अस्तिः । करोतिः । इत्यादि ज्ञेयं ॥ श्रीदक्षान्वयमाधुर विप्रद्वा रिकतनूजेन । कृत्सूत्राणामर्थः प्रकाशितस्तर्कतिलकेन ॥ १ ॥ भारतमिति मे दयितं यत्प्रथितं भारतीनाम्ना । सारस्वतमप्येवं यदहं तामेव देवतां जाने ॥ २॥ आरब्धा भूदक्षपादीयसूत्रेष्वादौ वृत्तिस्तावदेकैस्तु शिष्यैः । विज्ञप्तिर्मय्येतदर्थं न्यधायि तुष्टयै तेषां वृत्तिरेषा व्यधायि ॥ ३ ॥ नयन मुनिक्षितिपांके (१६७२) वर्षे नगरे च टोडाख्ये । वृत्तिरियं संसिद्धा क्षितिमवति श्रीजहांगीरे ॥ ४ ॥ इति श्रीमोहनमधुसूदनानुजतर्कतिलकभट्टाचार्यविरचिता सारस्वतसूत्रवृत्तिः । संवत् १६७७ वर्षे आश्विनसितैकादश्यां पं० विशालकीर्तिगणिनालेखि ॥ शुभं भूयालेखकपाठकयोः ॥ यादृशं पुस्तकं० ॥ श्रीरस्तु ॥ श्रीः || Reference Another work by the same author is a commentary on Kalamādhaviya, for which see Rājendra Lal Mitra's Notices, Vol. VIII, p. 283.
SR No.018105
Book TitleDescriptive Catalogue Of Manuscripts Vol 02
Original Sutra AuthorN/A
AuthorShripad Krishna Belvalkar
PublisherBhandarkar Oriental Research Institute
Publication Year1983
Total Pages366
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy