SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ E. Sārasyata Gamm. - तैरापीते अत्यादरेणावलोकिते पंकजे चरणकमले यस्व छ कृत्प्रक्रियाम्याख्या ॥ 240 सुबोधिकायां क्लृप्तायां सूरिश्रीचंद्रकीर्तिभिः । कृत्प्रत्ययानां व्याख्यानं बभूव सुमनोहरं ॥ १ ॥ तीर्थे वारजितेश्वरस्य विदिते श्रीकोटिकाख्ये गणे श्रीमच्चद्रकुले नटोद्भवबृहद्गच्छे गरिम्णान्विते । श्रीमन्नागपुरीयकाह्वयतपाप्राप्तावदातेधुना स्फूर्जत् भूरिगुणान्वितागणधर श्रेणी सदा राजते ॥ २ ॥ वर्षे वेदमुनींद्रशंकर ११७४ मिते श्रीदेवसूरिप्रभुः जज्ञेभूत्तदनुप्रसिद्ध महिमा पद्मप्रभः सूरिराट् । तत्पट्टे प्रथितः प्रसन्नशशभृत्सूरिः सतामादिमः सूरींद्रास्तदनंतरं गुणसमुद्राद्वा बभूवुर्बुधाः ॥ ३॥ तत्पट्टे जयशेखराख्यसुगुरुः श्रीवज्रसेनस्ततः तत्पट्टे गुरुहेमपूर्वतिलकः शुद्धक्रियोद्योतकः । तत्पट्टे प्रभुरत्नशेखरगुरुः सूरीश्वराणां वरः तत्पट्टांबुधिपूर्णचंद्रसदृशः श्रीपूर्णचंद्रप्रभुः ॥ ४ ॥ तत्पट्टेजनि हेमहंससुगुरुः सर्वत्र जाग्रद्यशाः आवार्या अपि रत्नसागरवरास्तपट्टपद्मार्यमा । श्रीमान् हेमसमुद्रसूरिरभवच्छ्रोहेमरत्नस्ततः तत्पट्टे प्रभुसोमरत्न गुरवः सूरीश्वराः सद्गुणाः ॥ ५ ॥ तत्पट्टोदयशैलहेलिरमल श्रीजेसवालान्वयालंकारः कलिकालदर्पदमनः श्रीराजरत्नः प्रभुः । तत्पट्टे जितविश्ववादिनिवद्दा गच्छाधिपाः संप्रति सूरिश्रीप्रभुचंद्रकीर्तिगुरवो गांभीर्यधैर्याश्रयाः ॥ ६॥ तैरियं पद्मचंद्राहोपाध्यायात्पर्थता (?) कृता । शुभाशुबोधिकानाम्नी श्रीसारस्वतदीपिका ॥ ७ ॥ श्रीचंद्रकीर्तिसूरींद्रपादां भोजमधुव्रतः । कीर्तिरिमां टीकां प्रथमादर्शकेलिखत् ॥ ८ ॥ अज्ञानध्वांतविध्वंसविधाने दीपिकानिभा । दीपिकेयं विजयतां वाच्यमाना बुधैश्विरं ॥ ९ ॥ स्वल्पस्य सिद्धस्य सुबोधकस्य सारस्वतव्याकरणस्य टीकां । सुबोधिकाख्यां रचयांचकार सूरीश्वर श्रीप्रभुचंद्रकीर्तिः ॥ १० ॥ इति श्रीमनागपुरीयतपागछाधिराजभट्टारक श्रीचंद्रकीर्तिसूरिविरचिता सारस्वतव्याकरणदीपिका संपूर्णा .. । संवत् नंदाकाशऋष्यब्जमिते etc.
SR No.018105
Book TitleDescriptive Catalogue Of Manuscripts Vol 02
Original Sutra AuthorN/A
AuthorShripad Krishna Belvalkar
PublisherBhandarkar Oriental Research Institute
Publication Year1983
Total Pages366
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy