SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ 242 Ends Grammar अनुभूतिस्वरूपोक्ता सूत्राणां यास्ति प्रक्रिया | वार्त्तिकं साधकं तस्यास्तत्क्रमेण विधीयते ॥ ४ ॥ चतुर्भिः कलापकं । विना प्रयोजनं सूत्रप्रक्रियायां हि कुत्रचित् । भ्रांत्या लेखकदोषाद्वात्ययावो दृश्यतेधिकः ॥ ५ ॥ व्यपनेक्ष्यामि तं कंचिद् यथाशास्त्रमगर्वतः । दूषणं पंडितैस्तत्र न देयं मे मनागपि ॥ ६ ॥ दुर्बोधानि हि शास्त्राणि न शक्यंतेल्पबुद्धिभिः । ज्ञातुं तेनायमारंभः क्रियते सुखबोधकः ॥ ७ ॥ तत्रादिश्लोकः । प्रणम्य परमात्मानं बालधीवृद्धि सिद्धये etc. - समाप्तेयं कृदंतप्रक्रिया । तत्समाप्तौ च समाप्तेयं सारस्वतीप्रक्रियेति ॥ इति श्रीखरतरगछीयवाचनाचार्य श्रीरत्नसारगणि शिष्य पंडित श्री हेमनंदनगणिशिष्याणुवाचनाचार्यसहजकीर्निंग णिविरचिते पंडितलक्ष्मीकीर्तिगणिचिद्दिवमेSara सुखबोधे सारस्वतवार्त्तिके कृदंताधिकारः ॥ - वत्सरे भूमिसिध्यंगकाश्यपीप्रमितिश्रिते । माघस्य शुक्लपंचम्या दिवसे पूर्णतामगात् ॥ श्रीरस्तु कल्याणमस्तु लेखकपाठकयोः । संवत् १६८३ वर्षे भाद्र वा शुदि ५ भौमे जेसलमेर महादुर्गे लिखितं ऋ । लक्ष्मीदास ऋषिजीवा ऋषिमेघजीवाचनार्थं । शुभं भवतु ॥ At another place we find the Colophon to run thus : श्रीमद्वाचकरत्नसारसुगुरोः शिष्यावभूतामुभैौ श्रीमद्वाचकरत्नहर्ष विबुधः श्रीहेमसन्नंदनः । तच्छक्त्या सहजादिकीर्तिविहिते सारस्वतीप्रक्रियाव्याख्याने लभते स्म पूर्तिममलः संज्ञाधिकारोग्रिमः ॥ Reference - See for another Ms. Ulwar Catalogue No. 1196. See also 354 of A1882-83 [ = No. 199] above. Sarasvatavyākaraṇadhundhikā 1417 1887-91 सारस्वतव्याकरणfor No. 209 Size — 101⁄2 in. by 41⁄2 in. - Extent – 91 leaves, 17 lines to a page, about 48 letters to a line,
SR No.018105
Book TitleDescriptive Catalogue Of Manuscripts Vol 02
Original Sutra AuthorN/A
AuthorShripad Krishna Belvalkar
PublisherBhandarkar Oriental Research Institute
Publication Year1983
Total Pages366
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy