SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ E. Sarasvata 239 Bads - तैः भासमंतात्पीते पंकजे चरणकमले यस्य सः। अनेन त्रैलोक्यवत्र(?)नी प्रक्रियेति ॥ जयति जगदाधारो देशः स मालव(को) नामको जयति विजितस्वर्ग दुर्ग स यत्र च मंडप(नः)। जयति विजयी यस्याधीशो महामलमायो (?) जयति ....." मान्यस्यामात्यो कृतो पदमाभिधः ॥१॥ यस्य भ्रातृषु दातृषु प्रशमिषु श्रीमत्सु धीमत्सु च श्लाघ्यः शोकमनः सम(:) समभवत्संघेश्वरो बाहडः यस्योदंचितपूर्वजन्मनि[? वि] जयैः सत्संचितानां महापुण्यानां फलमेष कमेष(?) नयति क्षमामंडनं मंडनः ॥२॥ यत्कीर्तिब्र(जति वितत्यगमने (?)दानोदकाशे(से)च काष्ठानां दशकस्य मंडपतले श्वंमाति नैचैकिका(ना!)। सोयं सोनगिरान्वयः खरतरः श्री बाहडस्यात्मजः श्रीसारस्वतमंडनं व्यरचयत्क्ष्मामंडन मंडनः ॥३॥ इष्टदेवता श्रीगुरुः प्रीयतां ॥ इति श्रीश्रीमालमौलिमाणिक्यश्रीमत्सोनगिरागोत्रीयखरतरान्वयमार्गधर्मधुरंधरश्रीमदाहडात्मज(:) सर्वविद्या विशारदश्रीमन्मंडनप्रणीते सारस्वतमंडने कृदंतप्रकरणं समाप्त ॥ स्वस्तिश्री संवत् १६३२ आसोवदि ३ भूमौ ग्रंथोयं लषितः ॥ लेषकपाठकयोः शुभं भूयात् । शिवमस्तु ।। यादृशं०॥ सारस्वतलघुभाष्य Sārasvatalaghubhāşya No. 206 676 1891-95 Size - 11 in. by 5 in. Extent - (136 + 18 =) 154 leaves, 16 lines to a page, 52 letters to a line. Description - Country paper. Devanāgari characters; bold, legible and clear handwriting, fairly accurate. Numerous marginal notes, which in some cases have required additional leaves. Thus foll. 40, 47, 48, 57, 58, 62, 67, 71, 72, 75, 94, 113, 120, 124, 125, 126, 127, 133 - have each an extra leaf. The work commences from the 2nd or परिभाषाप्रकरण
SR No.018105
Book TitleDescriptive Catalogue Of Manuscripts Vol 02
Original Sutra AuthorN/A
AuthorShripad Krishna Belvalkar
PublisherBhandarkar Oriental Research Institute
Publication Year1983
Total Pages366
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy