SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ 234 Grammar Description-Country paper. Devanagari characters. Very bold, legible and fine writing, not very correct. Complete. पूर्वार्ध consists of foll. 1-72 and the उत्तरार्ध of foll. 1-44. Author - Vasudevabhatta, pupil of Candisvara, who composed the work in Samvat 1634. Subject - A commentary on the Sārasvataprakriya. Begins - वंदे हि वृंदारकवृंदवंद्यपादारविंदं दलितारिद्वंदं। भाभातमाभीरवधूभिरेतं गोपालसूनोरमलं कृपालुं ॥१॥ यस्या निवासाद्वदनारविंदे मंदोपि वाचस्पतितामुपैति । सहस्रसंपूर्णस(?)शुभा सा सरस्वती सा सृजतान्मतिं मे ॥२॥ श्रीचंडीश्वरमानम्य ढुंढिराजं तथा गुरुं । सारस्वतप्रसादोयं वासुदेवेन दीप्यते ॥३॥ तत्र ताव स्वचिकीर्षितग्रंथप्रतिबंधकीभूतविघ्नविघातकदलौकिकाविगीतशिष्टाचारपरंपरापरिप्राप्तेष्टदेवताप्रणतिरूपमाचरंतं मंगलं शिष्यशिष्या(?°क्षा )र्थमुपनिबध्नन्प्रेक्षावत्प्रवृत्तिमात्रप्रयोजकान्विषयसंबंधाधिकारिणश्च सूचयन्प्रति जानीते ।। प्रणम्येति ॥ Ends - श्रीचंडीश्वरशिष्येण वासुदेवेन दीपिते। सारस्वतप्रसादेभूत्कृत्प्रत्ययनिरूपणं ॥ यथैति तोषं तनयस्य शृण्वन्ननन्वितार्थ वचनं तथैव । जगत्पिता वक्तुमसौ न शिक्षितो ज्ञात्वेति तुष्येद्भगवान्ममापि ॥ सर्वत्र दोषकदृशां नराणां दोषाः स्फुरत्येव किमत्र चित्रं । सत्यं स्वभावाद्गुणलेशतोपि चेतोत्र तुष्येत्किमु तत्र चित्रं ॥ संवत्सरे वेदवह्निरसभूमिसमन्विते । शुचौ कृष्णद्वितीयायां प्रसादोयं निरूपितः ॥ इति श्रीभट्टवासुदेवविरचितः सारस्वतप्रसादः संपूर्णः । सारस्वतप्रसाद Sārasvata prasāda (सारस्वतप्रक्रियाटीका) __ (Com. on Sarasvataprakriya) 210 No.202 1879-80 Size - 10 in. by 41 in. Extent-16 leaves, 28 lines to a page, 74 letters to a line.
SR No.018105
Book TitleDescriptive Catalogue Of Manuscripts Vol 02
Original Sutra AuthorN/A
AuthorShripad Krishna Belvalkar
PublisherBhandarkar Oriental Research Institute
Publication Year1983
Total Pages366
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy