SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ 232 Grammar blanks in the centre. Margins carefully ruled in red. Generally accurate, wanting leaves 1-2 and 21, otherwise complete.. Age - Samvat 1653. Author - Bhattadhaneśvara. Subject - A commentary on the Sarasvataprakriyā meant to correct and supplement other commentators on the same, especially Kșemendra. Begins — The introductory portion is lost. The Ms. opens towards the end of the संज्ञाप्रकरण. Ends - अबेजबा इतिदकारः। भवतिवत् ज्ञेयां ।। इति श्रीभट्टधनेश्वरविरचिते सारस्वत प्रदीपे नामधातुप्रक्रिया समाप्ता ॥ सं. १६५३ वर्ष अश्वनिमासे शुक्लपक्षे अष्टम्यां तिथौ रविवासरे समाप्तेयं सारस्वतटीका समाप्तः ॥छ॥ श्रीरस्तु॥ At the end of the area section and before the commencement of the regula section we find however a prasasti of 5 verses and a mangala of one verse. These are given below:The तद्धित Section ends :-(fol. 39a): बध्नस्यापत्यं बध्नायन्यः । इत्यादि ज्ञेयं । एवमन्येपि बहव(स्त )द्धिता ज्ञेयाः। तद्धिता नान( ना )विधाः प्रत्यया स्फुरति(न्ति) महाभाष्ये ॥ यश्च व्याकरणं चक्रे धनेशः प्रक्रियामणि । नाम्ना नूतनमुरोधं बालानां कर्तुमुन्मनाः ॥१॥ योनभूतिकृतस्यात्र टिप्पनं दोष( मो)चनं । सारस्वतप्रदीपाख्यं चक्रे संदेहभंजनं ॥२॥ यः पद्माक्षपुराणे तु पार्वतीश्वरसंविदं। सहस्रनामस्तोत्रं तु व्याख्यां चक्रे हरिप्रियम् ॥३॥ भाष्य(व्य) पातंजले येनाधातं(त)चिंतामणिस्तथा। सम(म्य )ग्युक्त्युपदेशेन तस्मै श्रीगुरवे नमः ॥ ४ ॥ यस्य कौशिकगौत्रेयः शेषनागं च जन्मना । गुरुं चक्रेऽध्ययनतस्तेन कोत्र समो भवेत् ॥५॥ इति श्रीभद्र्धनेश्वरविरचिते सारस्वतप्रदीपे सारस्वतीये क्षेमेन्द्रखंडने तद्धित.. प्रकरणं समाप्तम् ॥ समाप्तेयं प्रथमवृत्तिः॥
SR No.018105
Book TitleDescriptive Catalogue Of Manuscripts Vol 02
Original Sutra AuthorN/A
AuthorShripad Krishna Belvalkar
PublisherBhandarkar Oriental Research Institute
Publication Year1983
Total Pages366
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy