SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ 226 Grammar considerable carefulness in writing, probably because the Ms. was meant for the use of a prince. Complete, except the संज्ञा and the संधि प्रकरणs. Age - Samvat 1737. Begins — The first leaf of the first section contains the verse guppa परमात्मानं° and only the portion इंद्रादयोपि यस्यांतं न of the second. The second section begins - श्रीगणेशाय नमः । अथ विभक्तिर्विभाव्यते ॥ सा द्विद्धा(धा) स्यादिस्त्यादिश्च ॥ विभत्यंतं पदं॥ तन्त्र स्यादिविभक्तिर्नाम्नो योज्यते ॥ End of second section - शेषा निपात्या कत्यादयः। किमशब्दाउ(? 'ब्दात् ) ति प्रत्ययः। का संख्या येषां ते कति || इति तद्धितप्रक्रिया समाप्त(ता)। शुभमस्तु ॥ The text is found to differ in places from No. 327 of Viśrāma (i) [= Serial No. 193 above ). End of आख्यात section (fol. 95) इयाय । इव । इम ॥ धातूनामनंतत्वान्नानार्थत्वाञ्च सर्वथा । अभिधातुमशक्यत्वादलमाख्यातख्यापनेन ॥१॥ चित्रसूत्रे च संप्रोता धातुरूपावली शुभा। उदयेशेन शु(स)धिया विष्णौ यस्ता स्वतुष्टये ।। इत्याख्यातप्रक्रिया ॥ End of the Ms. - शेते शेषतनोर्बिधाय कशिपुं यश्चापि क्षीरोदधौ सब्रह्मादिजगंति चैव नितरां क्रीडन्ति यस्योदरे । श्रीशः सोदयसिंहदेवहृदये बर्बर्त्यविच्छेदत आश्चर्य नरदेवदेव सकलं त्वत्तो महानापरः ।। इति श्रीअनुभूतिस्वरूपाचार्यविरचितं कृदंतं समाप्तिमगमत् । इदं पुस्तकं लिखितं पठनार्थे श्रीमहाराजाधिराजउदैसाहि जू(? भू)देव ॥ लेषकनाम पाठिकपरमानंद अस्थान उदैपुर ॥ सुभमस्तु ॥ अथ संवत् १७३७ वैसाष मासे कृस्नपक्षे नौमीशुक्रवासरे संपूर्ण शुभमस्तु ।।
SR No.018105
Book TitleDescriptive Catalogue Of Manuscripts Vol 02
Original Sutra AuthorN/A
AuthorShripad Krishna Belvalkar
PublisherBhandarkar Oriental Research Institute
Publication Year1983
Total Pages366
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy