SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ 212 Grammar Begins - सरस्वत्यै नमः ॥ आनंदैकनिधिं देवमंतरायतमोरविम् । दयानिलयनं वंदे वरदं द्विरदाननम् ॥१॥ वाग्देवतायाश्चरणारविंदमानंदसांद्रे हरिसंनिधाय । श्रीपुंजराजः कुरुते मनोज्ञां सारस्वतव्याकरणस्य टीकाम् ॥२॥ इह ग्रंथस्य कर्ता निरंतरायमीप्सितार्थसिध्यै शिष्टाचारप्रतिपालनाय च इष्टदेवतानमस्काररूपमंगलाचरणपूर्वक श्रोतृप्रतिपत्तिद्वारा सप्रयोजनं चिकी -र्षितं प्रतिजानीते ॥ प्रणम्य परमात्मानं' Ends - स मस्करी । मस्करो वेणुः ।। वेणुमस्करतेजना इत्यमरः ॥ सोस्यास्तीति मस्करी संन्यासी इमां चतुरोचितां प्रक्रियां चक्रे विदधे इत्यन्वयः ।। इति प्रसनया वाचा विविच्यार्थमसंशयम् । टीका सारस्वतस्येयं यथामति विनिर्मिता ॥१॥ इति श्रीमालकुलश्रीमालभारमालवमंडलालकारश्रीपुंजराजविनिर्मिता सारस्वती टीका संपूर्णा ॥ The colophon at the end of each section is given in various metrical forms. व्याख्याविशेषोनयनप्रसंगात् श्रीपुंजराजो यदिहाभ्यधत्त । भविस्तरं चारुविनिश्चितार्थ सर्व समूलं समपेक्षितं तत् ॥१॥ भारमयक्तिबलशांलिनां वचोविस्तरान्मम बिभेति भारती। तेन दुर्नयनिवारणोचिते पूर्वकोविदमते निलीयते ॥ २ ॥ गर्वाज्ञानतमोनिमीलिततया मालिन्यमर्थेषु ये सत्सु द्वेष(?) वितन्वते न तदधीकारः परीक्षाविधौ। किंत्वेते गुणदोषयोः समदृशो वैराग्यनिष्ठा इव श्रेष्ठा हंत परोक्तिनिस्पृहधियस्तस्मादमीभ्यो नमः ॥३॥ हिमालयादामलयाचलं यो विशोभयामास महीं यशोभिः। भासोन्नृपालः स्पृहणीयसंपत् साधुः सदेपाल इति प्रसिद्धः ॥४॥ भर्थेषु वर्यः परकार्यधुर्यः स्मर्यः सतां पौरसरोजसूर्यः। तत्सूनुरौदार्यनिधिर्बभूव कोराभिधो दुहृदवार्यधैर्यः ॥५॥ त(?स )त्सेवितो ललितलक्षणकांतमूर्ति राशाप्रसा(v.1. मो)दनकरः सदनं कलानां । जैवातृकः कुवलयप्रथितोपकारः यामाभिधान उदियाय ततो नसोमः॥६॥ प्रथितविपुलश्रीश्रीमालान्ववायविशेषकः सकलजगतीजाग्रत्कीर्तिः सुधीरनसूयकः । अमितविभवो गोवा साधुस्ततोऽजनि जानकी रमणवरणप्रेमानंदादुदंचितसात्विकः ॥७॥
SR No.018105
Book TitleDescriptive Catalogue Of Manuscripts Vol 02
Original Sutra AuthorN/A
AuthorShripad Krishna Belvalkar
PublisherBhandarkar Oriental Research Institute
Publication Year1983
Total Pages366
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy